मातृ शब्द रूप
(नपुंसकलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
मातृ
मातृणी
मातॄणि
संबोधन
मातः / मातृ
मातृणी
मातॄणि
द्वितीया
मातृ
मातृणी
मातॄणि
तृतीया
मात्रा / मातृणा
मातृभ्याम्
मातृभिः
चतुर्थी
मात्रे / मातृणे
मातृभ्याम्
मातृभ्यः
पञ्चमी
मातुः / मातृणः
मातृभ्याम्
मातृभ्यः
षष्ठी
मातुः / मातृणः
मात्रोः / मातृणोः
मातॄणाम्
सप्तमी
मातरि / मातृणि
मात्रोः / मातृणोः
मातृषु
एक
द्वि
बहु
प्रथमा
मातृ
मातृणी
मातॄणि
सम्बोधन
मातः / मातृ
मातृणी
मातॄणि
द्वितीया
मातृ
मातृणी
मातॄणि
तृतीया
मात्रा / मातृणा
मातृभ्याम्
मातृभिः
चतुर्थी
मात्रे / मातृणे
मातृभ्याम्
मातृभ्यः
पञ्चमी
मातुः / मातृणः
मातृभ्याम्
मातृभ्यः
षष्ठी
मातुः / मातृणः
मात्रोः / मातृणोः
मातॄणाम्
सप्तमी
मातरि / मातृणि
मात्रोः / मातृणोः
मातृषु
अन्य