मच् + सन् धातु रूप - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - कर्मणि प्रयोग आत्मनेपद


 
 

लट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार

 
एक
द्वि
बहु
प्रथम
मिमचिष्यते
मिमचिष्येते
मिमचिष्यन्ते
मध्यम
मिमचिष्यसे
मिमचिष्येथे
मिमचिष्यध्वे
उत्तम
मिमचिष्ये
मिमचिष्यावहे
मिमचिष्यामहे
 

लिट् लकार

 
एक
द्वि
बहु
प्रथम
मिमचिषाञ्चक्रे / मिमचिषांचक्रे / मिमचिषाम्बभूवे / मिमचिषांबभूवे / मिमचिषामाहे
मिमचिषाञ्चक्राते / मिमचिषांचक्राते / मिमचिषाम्बभूवाते / मिमचिषांबभूवाते / मिमचिषामासाते
मिमचिषाञ्चक्रिरे / मिमचिषांचक्रिरे / मिमचिषाम्बभूविरे / मिमचिषांबभूविरे / मिमचिषामासिरे
मध्यम
मिमचिषाञ्चकृषे / मिमचिषांचकृषे / मिमचिषाम्बभूविषे / मिमचिषांबभूविषे / मिमचिषामासिषे
मिमचिषाञ्चक्राथे / मिमचिषांचक्राथे / मिमचिषाम्बभूवाथे / मिमचिषांबभूवाथे / मिमचिषामासाथे
मिमचिषाञ्चकृढ्वे / मिमचिषांचकृढ्वे / मिमचिषाम्बभूविध्वे / मिमचिषांबभूविध्वे / मिमचिषाम्बभूविढ्वे / मिमचिषांबभूविढ्वे / मिमचिषामासिध्वे
उत्तम
मिमचिषाञ्चक्रे / मिमचिषांचक्रे / मिमचिषाम्बभूवे / मिमचिषांबभूवे / मिमचिषामाहे
मिमचिषाञ्चकृवहे / मिमचिषांचकृवहे / मिमचिषाम्बभूविवहे / मिमचिषांबभूविवहे / मिमचिषामासिवहे
मिमचिषाञ्चकृमहे / मिमचिषांचकृमहे / मिमचिषाम्बभूविमहे / मिमचिषांबभूविमहे / मिमचिषामासिमहे
 

लुट् लकार

 
एक
द्वि
बहु
प्रथम
मिमचिषिता
मिमचिषितारौ
मिमचिषितारः
मध्यम
मिमचिषितासे
मिमचिषितासाथे
मिमचिषिताध्वे
उत्तम
मिमचिषिताहे
मिमचिषितास्वहे
मिमचिषितास्महे
 

लृट् लकार

 
एक
द्वि
बहु
प्रथम
मिमचिषिष्यते
मिमचिषिष्येते
मिमचिषिष्यन्ते
मध्यम
मिमचिषिष्यसे
मिमचिषिष्येथे
मिमचिषिष्यध्वे
उत्तम
मिमचिषिष्ये
मिमचिषिष्यावहे
मिमचिषिष्यामहे
 

लोट् लकार

 
एक
द्वि
बहु
प्रथम
मिमचिष्यताम्
मिमचिष्येताम्
मिमचिष्यन्ताम्
मध्यम
मिमचिष्यस्व
मिमचिष्येथाम्
मिमचिष्यध्वम्
उत्तम
मिमचिष्यै
मिमचिष्यावहै
मिमचिष्यामहै
 

लङ् लकार

 
एक
द्वि
बहु
प्रथम
अमिमचिष्यत
अमिमचिष्येताम्
अमिमचिष्यन्त
मध्यम
अमिमचिष्यथाः
अमिमचिष्येथाम्
अमिमचिष्यध्वम्
उत्तम
अमिमचिष्ये
अमिमचिष्यावहि
अमिमचिष्यामहि
 

विधिलिङ् लकार

 
एक
द्वि
बहु
प्रथम
मिमचिष्येत
मिमचिष्येयाताम्
मिमचिष्येरन्
मध्यम
मिमचिष्येथाः
मिमचिष्येयाथाम्
मिमचिष्येध्वम्
उत्तम
मिमचिष्येय
मिमचिष्येवहि
मिमचिष्येमहि
 

आशीर्लिङ लकार

 
एक
द्वि
बहु
प्रथम
मिमचिषिषीष्ट
मिमचिषिषीयास्ताम्
मिमचिषिषीरन्
मध्यम
मिमचिषिषीष्ठाः
मिमचिषिषीयास्थाम्
मिमचिषिषीध्वम्
उत्तम
मिमचिषिषीय
मिमचिषिषीवहि
मिमचिषिषीमहि
 

लुङ् लकार

 
एक
द्वि
बहु
प्रथम
अमिमचिषि
अमिमचिषिषाताम्
अमिमचिषिषत
मध्यम
अमिमचिषिष्ठाः
अमिमचिषिषाथाम्
अमिमचिषिढ्वम्
उत्तम
अमिमचिषिषि
अमिमचिषिष्वहि
अमिमचिषिष्महि
 

लृङ् लकार

 
एक
द्वि
बहु
प्रथम
अमिमचिषिष्यत
अमिमचिषिष्येताम्
अमिमचिषिष्यन्त
मध्यम
अमिमचिषिष्यथाः
अमिमचिषिष्येथाम्
अमिमचिषिष्यध्वम्
उत्तम
अमिमचिषिष्ये
अमिमचिषिष्यावहि
अमिमचिषिष्यामहि