भारत ಶಬ್ದ ರೂಪ
(ನಪುಂಸಕ ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
भारतम्
भारते
भारतानि
ಸಂಬೋಧನ
भारत
भारते
भारतानि
ದ್ವಿತೀಯಾ
भारतम्
भारते
भारतानि
ತೃತೀಯಾ
भारतेन
भारताभ्याम्
भारतैः
ಚತುರ್ಥೀ
भारताय
भारताभ्याम्
भारतेभ्यः
ಪಂಚಮೀ
भारतात् / भारताद्
भारताभ्याम्
भारतेभ्यः
ಷಷ್ಠೀ
भारतस्य
भारतयोः
भारतानाम्
ಸಪ್ತಮೀ
भारते
भारतयोः
भारतेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
भारतम्
भारते
भारतानि
ಸಂಬೋಧನ
भारत
भारते
भारतानि
ದ್ವಿತೀಯಾ
भारतम्
भारते
भारतानि
ತೃತೀಯಾ
भारतेन
भारताभ्याम्
भारतैः
ಚತುರ್ಥೀ
भारताय
भारताभ्याम्
भारतेभ्यः
ಪಂಚಮೀ
भारतात् / भारताद्
भारताभ्याम्
भारतेभ्यः
ಷಷ್ಠೀ
भारतस्य
भारतयोः
भारतानाम्
ಸಪ್ತಮೀ
भारते
भारतयोः
भारतेषु
ಇತರರು