भारती ಶಬ್ದ ರೂಪ
(ಸ್ತ್ರೀಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
भारती
भारत्यौ
भारत्यः
ಸಂಬೋಧನ
भारति
भारत्यौ
भारत्यः
ದ್ವಿತೀಯಾ
भारतीम्
भारत्यौ
भारतीः
ತೃತೀಯಾ
भारत्या
भारतीभ्याम्
भारतीभिः
ಚತುರ್ಥೀ
भारत्यै
भारतीभ्याम्
भारतीभ्यः
ಪಂಚಮೀ
भारत्याः
भारतीभ्याम्
भारतीभ्यः
ಷಷ್ಠೀ
भारत्याः
भारत्योः
भारतीनाम्
ಸಪ್ತಮೀ
भारत्याम्
भारत्योः
भारतीषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
भारती
भारत्यौ
भारत्यः
ಸಂಬೋಧನ
भारति
भारत्यौ
भारत्यः
ದ್ವಿತೀಯಾ
भारतीम्
भारत्यौ
भारतीः
ತೃತೀಯಾ
भारत्या
भारतीभ्याम्
भारतीभिः
ಚತುರ್ಥೀ
भारत्यै
भारतीभ्याम्
भारतीभ्यः
ಪಂಚಮೀ
भारत्याः
भारतीभ्याम्
भारतीभ्यः
ಷಷ್ಠೀ
भारत्याः
भारत्योः
भारतीनाम्
ಸಪ್ತಮೀ
भारत्याम्
भारत्योः
भारतीषु
ಇತರರು