बद् + णिच् + सन् + णिच् धातु रूप - बदँ स्थैर्ये - भ्वादिः - कर्तरि प्रयोग
लट् लकार परस्मैपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लट् लकार आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लिट् लकार परस्मैपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लिट् लकार आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लुट् लकार परस्मैपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लुट् लकार आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लृट् लकार परस्मैपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लृट् लकार आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लोट् लकार परस्मैपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लोट् लकार आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लङ् लकार परस्मैपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लङ् लकार आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
विधिलिङ् लकार परस्मैपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
विधिलिङ् लकार आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
आशीर्लिङ लकार परस्मैपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
आशीर्लिङ लकार आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लुङ् लकार परस्मैपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लुङ् लकार आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लृङ् लकार परस्मैपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लृङ् लकार आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लट् लकार परस्मैपद
एक
द्वि
बहु
प्रथम
बिबादयिषयति
बिबादयिषयतः
बिबादयिषयन्ति
मध्यम
बिबादयिषयसि
बिबादयिषयथः
बिबादयिषयथ
उत्तम
बिबादयिषयामि
बिबादयिषयावः
बिबादयिषयामः
लट् लकार आत्मनेपद
एक
द्वि
बहु
प्रथम
बिबादयिषयते
बिबादयिषयेते
बिबादयिषयन्ते
मध्यम
बिबादयिषयसे
बिबादयिषयेथे
बिबादयिषयध्वे
उत्तम
बिबादयिषये
बिबादयिषयावहे
बिबादयिषयामहे
लिट् लकार परस्मैपद
एक
द्वि
बहु
प्रथम
बिबादयिषयाञ्चकार / बिबादयिषयांचकार / बिबादयिषयाम्बभूव / बिबादयिषयांबभूव / बिबादयिषयामास
बिबादयिषयाञ्चक्रतुः / बिबादयिषयांचक्रतुः / बिबादयिषयाम्बभूवतुः / बिबादयिषयांबभूवतुः / बिबादयिषयामासतुः
बिबादयिषयाञ्चक्रुः / बिबादयिषयांचक्रुः / बिबादयिषयाम्बभूवुः / बिबादयिषयांबभूवुः / बिबादयिषयामासुः
मध्यम
बिबादयिषयाञ्चकर्थ / बिबादयिषयांचकर्थ / बिबादयिषयाम्बभूविथ / बिबादयिषयांबभूविथ / बिबादयिषयामासिथ
बिबादयिषयाञ्चक्रथुः / बिबादयिषयांचक्रथुः / बिबादयिषयाम्बभूवथुः / बिबादयिषयांबभूवथुः / बिबादयिषयामासथुः
बिबादयिषयाञ्चक्र / बिबादयिषयांचक्र / बिबादयिषयाम्बभूव / बिबादयिषयांबभूव / बिबादयिषयामास
उत्तम
बिबादयिषयाञ्चकर / बिबादयिषयांचकर / बिबादयिषयाञ्चकार / बिबादयिषयांचकार / बिबादयिषयाम्बभूव / बिबादयिषयांबभूव / बिबादयिषयामास
बिबादयिषयाञ्चकृव / बिबादयिषयांचकृव / बिबादयिषयाम्बभूविव / बिबादयिषयांबभूविव / बिबादयिषयामासिव
बिबादयिषयाञ्चकृम / बिबादयिषयांचकृम / बिबादयिषयाम्बभूविम / बिबादयिषयांबभूविम / बिबादयिषयामासिम
लिट् लकार आत्मनेपद
एक
द्वि
बहु
प्रथम
बिबादयिषयाञ्चक्रे / बिबादयिषयांचक्रे / बिबादयिषयाम्बभूव / बिबादयिषयांबभूव / बिबादयिषयामास
बिबादयिषयाञ्चक्राते / बिबादयिषयांचक्राते / बिबादयिषयाम्बभूवतुः / बिबादयिषयांबभूवतुः / बिबादयिषयामासतुः
बिबादयिषयाञ्चक्रिरे / बिबादयिषयांचक्रिरे / बिबादयिषयाम्बभूवुः / बिबादयिषयांबभूवुः / बिबादयिषयामासुः
मध्यम
बिबादयिषयाञ्चकृषे / बिबादयिषयांचकृषे / बिबादयिषयाम्बभूविथ / बिबादयिषयांबभूविथ / बिबादयिषयामासिथ
बिबादयिषयाञ्चक्राथे / बिबादयिषयांचक्राथे / बिबादयिषयाम्बभूवथुः / बिबादयिषयांबभूवथुः / बिबादयिषयामासथुः
बिबादयिषयाञ्चकृढ्वे / बिबादयिषयांचकृढ्वे / बिबादयिषयाम्बभूव / बिबादयिषयांबभूव / बिबादयिषयामास
उत्तम
बिबादयिषयाञ्चक्रे / बिबादयिषयांचक्रे / बिबादयिषयाम्बभूव / बिबादयिषयांबभूव / बिबादयिषयामास
बिबादयिषयाञ्चकृवहे / बिबादयिषयांचकृवहे / बिबादयिषयाम्बभूविव / बिबादयिषयांबभूविव / बिबादयिषयामासिव
बिबादयिषयाञ्चकृमहे / बिबादयिषयांचकृमहे / बिबादयिषयाम्बभूविम / बिबादयिषयांबभूविम / बिबादयिषयामासिम
लुट् लकार परस्मैपद
एक
द्वि
बहु
प्रथम
बिबादयिषयिता
बिबादयिषयितारौ
बिबादयिषयितारः
मध्यम
बिबादयिषयितासि
बिबादयिषयितास्थः
बिबादयिषयितास्थ
उत्तम
बिबादयिषयितास्मि
बिबादयिषयितास्वः
बिबादयिषयितास्मः
लुट् लकार आत्मनेपद
एक
द्वि
बहु
प्रथम
बिबादयिषयिता
बिबादयिषयितारौ
बिबादयिषयितारः
मध्यम
बिबादयिषयितासे
बिबादयिषयितासाथे
बिबादयिषयिताध्वे
उत्तम
बिबादयिषयिताहे
बिबादयिषयितास्वहे
बिबादयिषयितास्महे
लृट् लकार परस्मैपद
एक
द्वि
बहु
प्रथम
बिबादयिषयिष्यति
बिबादयिषयिष्यतः
बिबादयिषयिष्यन्ति
मध्यम
बिबादयिषयिष्यसि
बिबादयिषयिष्यथः
बिबादयिषयिष्यथ
उत्तम
बिबादयिषयिष्यामि
बिबादयिषयिष्यावः
बिबादयिषयिष्यामः
लृट् लकार आत्मनेपद
एक
द्वि
बहु
प्रथम
बिबादयिषयिष्यते
बिबादयिषयिष्येते
बिबादयिषयिष्यन्ते
मध्यम
बिबादयिषयिष्यसे
बिबादयिषयिष्येथे
बिबादयिषयिष्यध्वे
उत्तम
बिबादयिषयिष्ये
बिबादयिषयिष्यावहे
बिबादयिषयिष्यामहे
लोट् लकार परस्मैपद
एक
द्वि
बहु
प्रथम
बिबादयिषयतात् / बिबादयिषयताद् / बिबादयिषयतु
बिबादयिषयताम्
बिबादयिषयन्तु
मध्यम
बिबादयिषयतात् / बिबादयिषयताद् / बिबादयिषय
बिबादयिषयतम्
बिबादयिषयत
उत्तम
बिबादयिषयाणि
बिबादयिषयाव
बिबादयिषयाम
लोट् लकार आत्मनेपद
एक
द्वि
बहु
प्रथम
बिबादयिषयताम्
बिबादयिषयेताम्
बिबादयिषयन्ताम्
मध्यम
बिबादयिषयस्व
बिबादयिषयेथाम्
बिबादयिषयध्वम्
उत्तम
बिबादयिषयै
बिबादयिषयावहै
बिबादयिषयामहै
लङ् लकार परस्मैपद
एक
द्वि
बहु
प्रथम
अबिबादयिषयत् / अबिबादयिषयद्
अबिबादयिषयताम्
अबिबादयिषयन्
मध्यम
अबिबादयिषयः
अबिबादयिषयतम्
अबिबादयिषयत
उत्तम
अबिबादयिषयम्
अबिबादयिषयाव
अबिबादयिषयाम
लङ् लकार आत्मनेपद
एक
द्वि
बहु
प्रथम
अबिबादयिषयत
अबिबादयिषयेताम्
अबिबादयिषयन्त
मध्यम
अबिबादयिषयथाः
अबिबादयिषयेथाम्
अबिबादयिषयध्वम्
उत्तम
अबिबादयिषये
अबिबादयिषयावहि
अबिबादयिषयामहि
विधिलिङ् लकार परस्मैपद
एक
द्वि
बहु
प्रथम
बिबादयिषयेत् / बिबादयिषयेद्
बिबादयिषयेताम्
बिबादयिषयेयुः
मध्यम
बिबादयिषयेः
बिबादयिषयेतम्
बिबादयिषयेत
उत्तम
बिबादयिषयेयम्
बिबादयिषयेव
बिबादयिषयेम
विधिलिङ् लकार आत्मनेपद
एक
द्वि
बहु
प्रथम
बिबादयिषयेत
बिबादयिषयेयाताम्
बिबादयिषयेरन्
मध्यम
बिबादयिषयेथाः
बिबादयिषयेयाथाम्
बिबादयिषयेध्वम्
उत्तम
बिबादयिषयेय
बिबादयिषयेवहि
बिबादयिषयेमहि
आशीर्लिङ लकार परस्मैपद
एक
द्वि
बहु
प्रथम
बिबादयिष्यात् / बिबादयिष्याद्
बिबादयिष्यास्ताम्
बिबादयिष्यासुः
मध्यम
बिबादयिष्याः
बिबादयिष्यास्तम्
बिबादयिष्यास्त
उत्तम
बिबादयिष्यासम्
बिबादयिष्यास्व
बिबादयिष्यास्म
आशीर्लिङ लकार आत्मनेपद
एक
द्वि
बहु
प्रथम
बिबादयिषयिषीष्ट
बिबादयिषयिषीयास्ताम्
बिबादयिषयिषीरन्
मध्यम
बिबादयिषयिषीष्ठाः
बिबादयिषयिषीयास्थाम्
बिबादयिषयिषीढ्वम् / बिबादयिषयिषीध्वम्
उत्तम
बिबादयिषयिषीय
बिबादयिषयिषीवहि
बिबादयिषयिषीमहि
लुङ् लकार परस्मैपद
एक
द्वि
बहु
प्रथम
अबिबादयिषत् / अबिबादयिषद्
अबिबादयिषताम्
अबिबादयिषन्
मध्यम
अबिबादयिषः
अबिबादयिषतम्
अबिबादयिषत
उत्तम
अबिबादयिषम्
अबिबादयिषाव
अबिबादयिषाम
लुङ् लकार आत्मनेपद
एक
द्वि
बहु
प्रथम
अबिबादयिषत
अबिबादयिषेताम्
अबिबादयिषन्त
मध्यम
अबिबादयिषथाः
अबिबादयिषेथाम्
अबिबादयिषध्वम्
उत्तम
अबिबादयिषे
अबिबादयिषावहि
अबिबादयिषामहि
लृङ् लकार परस्मैपद
एक
द्वि
बहु
प्रथम
अबिबादयिषयिष्यत् / अबिबादयिषयिष्यद्
अबिबादयिषयिष्यताम्
अबिबादयिषयिष्यन्
मध्यम
अबिबादयिषयिष्यः
अबिबादयिषयिष्यतम्
अबिबादयिषयिष्यत
उत्तम
अबिबादयिषयिष्यम्
अबिबादयिषयिष्याव
अबिबादयिषयिष्याम
लृङ् लकार आत्मनेपद
एक
द्वि
बहु
प्रथम
अबिबादयिषयिष्यत
अबिबादयिषयिष्येताम्
अबिबादयिषयिष्यन्त
मध्यम
अबिबादयिषयिष्यथाः
अबिबादयिषयिष्येथाम्
अबिबादयिषयिष्यध्वम्
उत्तम
अबिबादयिषयिष्ये
अबिबादयिषयिष्यावहि
अबिबादयिषयिष्यामहि