पाणिन ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पाणिनम्
पाणिने
पाणिनानि
ಸಂಬೋಧನ
पाणिन
पाणिने
पाणिनानि
ದ್ವಿತೀಯಾ
पाणिनम्
पाणिने
पाणिनानि
ತೃತೀಯಾ
पाणिनेन
पाणिनाभ्याम्
पाणिनैः
ಚತುರ್ಥೀ
पाणिनाय
पाणिनाभ्याम्
पाणिनेभ्यः
ಪಂಚಮೀ
पाणिनात् / पाणिनाद्
पाणिनाभ्याम्
पाणिनेभ्यः
ಷಷ್ಠೀ
पाणिनस्य
पाणिनयोः
पाणिनानाम्
ಸಪ್ತಮೀ
पाणिने
पाणिनयोः
पाणिनेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पाणिनम्
पाणिने
पाणिनानि
ಸಂಬೋಧನ
पाणिन
पाणिने
पाणिनानि
ದ್ವಿತೀಯಾ
पाणिनम्
पाणिने
पाणिनानि
ತೃತೀಯಾ
पाणिनेन
पाणिनाभ्याम्
पाणिनैः
ಚತುರ್ಥೀ
पाणिनाय
पाणिनाभ्याम्
पाणिनेभ्यः
ಪಂಚಮೀ
पाणिनात् / पाणिनाद्
पाणिनाभ्याम्
पाणिनेभ्यः
ಷಷ್ಠೀ
पाणिनस्य
पाणिनयोः
पाणिनानाम्
ಸಪ್ತಮೀ
पाणिने
पाणिनयोः
पाणिनेषु


ಇತರರು