पाणिनी ಶಬ್ದ ರೂಪ
(ಸ್ತ್ರೀಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पाणिनी
पाणिन्यौ
पाणिन्यः
ಸಂಬೋಧನ
पाणिनि
पाणिन्यौ
पाणिन्यः
ದ್ವಿತೀಯಾ
पाणिनीम्
पाणिन्यौ
पाणिनीः
ತೃತೀಯಾ
पाणिन्या
पाणिनीभ्याम्
पाणिनीभिः
ಚತುರ್ಥೀ
पाणिन्यै
पाणिनीभ्याम्
पाणिनीभ्यः
ಪಂಚಮೀ
पाणिन्याः
पाणिनीभ्याम्
पाणिनीभ्यः
ಷಷ್ಠೀ
पाणिन्याः
पाणिन्योः
पाणिनीनाम्
ಸಪ್ತಮೀ
पाणिन्याम्
पाणिन्योः
पाणिनीषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पाणिनी
पाणिन्यौ
पाणिन्यः
ಸಂಬೋಧನ
पाणिनि
पाणिन्यौ
पाणिन्यः
ದ್ವಿತೀಯಾ
पाणिनीम्
पाणिन्यौ
पाणिनीः
ತೃತೀಯಾ
पाणिन्या
पाणिनीभ्याम्
पाणिनीभिः
ಚತುರ್ಥೀ
पाणिन्यै
पाणिनीभ्याम्
पाणिनीभ्यः
ಪಂಚಮೀ
पाणिन्याः
पाणिनीभ्याम्
पाणिनीभ्यः
ಷಷ್ಠೀ
पाणिन्याः
पाणिन्योः
पाणिनीनाम्
ಸಪ್ತಮೀ
पाणिन्याम्
पाणिन्योः
पाणिनीषु
ಇತರರು