नर्द् + णिच् + सन् + णिच् धातु रूप - नर्दँ शब्दे - भ्वादिः - कर्तरि प्रयोग


 
 

लट् लकार परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार परस्मैपद

 
एक
द्वि
बहु
प्रथम
निनर्दयिषयति
निनर्दयिषयतः
निनर्दयिषयन्ति
मध्यम
निनर्दयिषयसि
निनर्दयिषयथः
निनर्दयिषयथ
उत्तम
निनर्दयिषयामि
निनर्दयिषयावः
निनर्दयिषयामः
 

लट् लकार आत्मनेपद

 
एक
द्वि
बहु
प्रथम
निनर्दयिषयते
निनर्दयिषयेते
निनर्दयिषयन्ते
मध्यम
निनर्दयिषयसे
निनर्दयिषयेथे
निनर्दयिषयध्वे
उत्तम
निनर्दयिषये
निनर्दयिषयावहे
निनर्दयिषयामहे
 

लिट् लकार परस्मैपद

 
एक
द्वि
बहु
प्रथम
निनर्दयिषयाञ्चकार / निनर्दयिषयांचकार / निनर्दयिषयाम्बभूव / निनर्दयिषयांबभूव / निनर्दयिषयामास
निनर्दयिषयाञ्चक्रतुः / निनर्दयिषयांचक्रतुः / निनर्दयिषयाम्बभूवतुः / निनर्दयिषयांबभूवतुः / निनर्दयिषयामासतुः
निनर्दयिषयाञ्चक्रुः / निनर्दयिषयांचक्रुः / निनर्दयिषयाम्बभूवुः / निनर्दयिषयांबभूवुः / निनर्दयिषयामासुः
मध्यम
निनर्दयिषयाञ्चकर्थ / निनर्दयिषयांचकर्थ / निनर्दयिषयाम्बभूविथ / निनर्दयिषयांबभूविथ / निनर्दयिषयामासिथ
निनर्दयिषयाञ्चक्रथुः / निनर्दयिषयांचक्रथुः / निनर्दयिषयाम्बभूवथुः / निनर्दयिषयांबभूवथुः / निनर्दयिषयामासथुः
निनर्दयिषयाञ्चक्र / निनर्दयिषयांचक्र / निनर्दयिषयाम्बभूव / निनर्दयिषयांबभूव / निनर्दयिषयामास
उत्तम
निनर्दयिषयाञ्चकर / निनर्दयिषयांचकर / निनर्दयिषयाञ्चकार / निनर्दयिषयांचकार / निनर्दयिषयाम्बभूव / निनर्दयिषयांबभूव / निनर्दयिषयामास
निनर्दयिषयाञ्चकृव / निनर्दयिषयांचकृव / निनर्दयिषयाम्बभूविव / निनर्दयिषयांबभूविव / निनर्दयिषयामासिव
निनर्दयिषयाञ्चकृम / निनर्दयिषयांचकृम / निनर्दयिषयाम्बभूविम / निनर्दयिषयांबभूविम / निनर्दयिषयामासिम
 

लिट् लकार आत्मनेपद

 
एक
द्वि
बहु
प्रथम
निनर्दयिषयाञ्चक्रे / निनर्दयिषयांचक्रे / निनर्दयिषयाम्बभूव / निनर्दयिषयांबभूव / निनर्दयिषयामास
निनर्दयिषयाञ्चक्राते / निनर्दयिषयांचक्राते / निनर्दयिषयाम्बभूवतुः / निनर्दयिषयांबभूवतुः / निनर्दयिषयामासतुः
निनर्दयिषयाञ्चक्रिरे / निनर्दयिषयांचक्रिरे / निनर्दयिषयाम्बभूवुः / निनर्दयिषयांबभूवुः / निनर्दयिषयामासुः
मध्यम
निनर्दयिषयाञ्चकृषे / निनर्दयिषयांचकृषे / निनर्दयिषयाम्बभूविथ / निनर्दयिषयांबभूविथ / निनर्दयिषयामासिथ
निनर्दयिषयाञ्चक्राथे / निनर्दयिषयांचक्राथे / निनर्दयिषयाम्बभूवथुः / निनर्दयिषयांबभूवथुः / निनर्दयिषयामासथुः
निनर्दयिषयाञ्चकृढ्वे / निनर्दयिषयांचकृढ्वे / निनर्दयिषयाम्बभूव / निनर्दयिषयांबभूव / निनर्दयिषयामास
उत्तम
निनर्दयिषयाञ्चक्रे / निनर्दयिषयांचक्रे / निनर्दयिषयाम्बभूव / निनर्दयिषयांबभूव / निनर्दयिषयामास
निनर्दयिषयाञ्चकृवहे / निनर्दयिषयांचकृवहे / निनर्दयिषयाम्बभूविव / निनर्दयिषयांबभूविव / निनर्दयिषयामासिव
निनर्दयिषयाञ्चकृमहे / निनर्दयिषयांचकृमहे / निनर्दयिषयाम्बभूविम / निनर्दयिषयांबभूविम / निनर्दयिषयामासिम
 

लुट् लकार परस्मैपद

 
एक
द्वि
बहु
प्रथम
निनर्दयिषयिता
निनर्दयिषयितारौ
निनर्दयिषयितारः
मध्यम
निनर्दयिषयितासि
निनर्दयिषयितास्थः
निनर्दयिषयितास्थ
उत्तम
निनर्दयिषयितास्मि
निनर्दयिषयितास्वः
निनर्दयिषयितास्मः
 

लुट् लकार आत्मनेपद

 
एक
द्वि
बहु
प्रथम
निनर्दयिषयिता
निनर्दयिषयितारौ
निनर्दयिषयितारः
मध्यम
निनर्दयिषयितासे
निनर्दयिषयितासाथे
निनर्दयिषयिताध्वे
उत्तम
निनर्दयिषयिताहे
निनर्दयिषयितास्वहे
निनर्दयिषयितास्महे
 

लृट् लकार परस्मैपद

 
एक
द्वि
बहु
प्रथम
निनर्दयिषयिष्यति
निनर्दयिषयिष्यतः
निनर्दयिषयिष्यन्ति
मध्यम
निनर्दयिषयिष्यसि
निनर्दयिषयिष्यथः
निनर्दयिषयिष्यथ
उत्तम
निनर्दयिषयिष्यामि
निनर्दयिषयिष्यावः
निनर्दयिषयिष्यामः
 

लृट् लकार आत्मनेपद

 
एक
द्वि
बहु
प्रथम
निनर्दयिषयिष्यते
निनर्दयिषयिष्येते
निनर्दयिषयिष्यन्ते
मध्यम
निनर्दयिषयिष्यसे
निनर्दयिषयिष्येथे
निनर्दयिषयिष्यध्वे
उत्तम
निनर्दयिषयिष्ये
निनर्दयिषयिष्यावहे
निनर्दयिषयिष्यामहे
 

लोट् लकार परस्मैपद

 
एक
द्वि
बहु
प्रथम
निनर्दयिषयतात् / निनर्दयिषयताद् / निनर्दयिषयतु
निनर्दयिषयताम्
निनर्दयिषयन्तु
मध्यम
निनर्दयिषयतात् / निनर्दयिषयताद् / निनर्दयिषय
निनर्दयिषयतम्
निनर्दयिषयत
उत्तम
निनर्दयिषयाणि
निनर्दयिषयाव
निनर्दयिषयाम
 

लोट् लकार आत्मनेपद

 
एक
द्वि
बहु
प्रथम
निनर्दयिषयताम्
निनर्दयिषयेताम्
निनर्दयिषयन्ताम्
मध्यम
निनर्दयिषयस्व
निनर्दयिषयेथाम्
निनर्दयिषयध्वम्
उत्तम
निनर्दयिषयै
निनर्दयिषयावहै
निनर्दयिषयामहै
 

लङ् लकार परस्मैपद

 
एक
द्वि
बहु
प्रथम
अनिनर्दयिषयत् / अनिनर्दयिषयद्
अनिनर्दयिषयताम्
अनिनर्दयिषयन्
मध्यम
अनिनर्दयिषयः
अनिनर्दयिषयतम्
अनिनर्दयिषयत
उत्तम
अनिनर्दयिषयम्
अनिनर्दयिषयाव
अनिनर्दयिषयाम
 

लङ् लकार आत्मनेपद

 
एक
द्वि
बहु
प्रथम
अनिनर्दयिषयत
अनिनर्दयिषयेताम्
अनिनर्दयिषयन्त
मध्यम
अनिनर्दयिषयथाः
अनिनर्दयिषयेथाम्
अनिनर्दयिषयध्वम्
उत्तम
अनिनर्दयिषये
अनिनर्दयिषयावहि
अनिनर्दयिषयामहि
 

विधिलिङ् लकार परस्मैपद

 
एक
द्वि
बहु
प्रथम
निनर्दयिषयेत् / निनर्दयिषयेद्
निनर्दयिषयेताम्
निनर्दयिषयेयुः
मध्यम
निनर्दयिषयेः
निनर्दयिषयेतम्
निनर्दयिषयेत
उत्तम
निनर्दयिषयेयम्
निनर्दयिषयेव
निनर्दयिषयेम
 

विधिलिङ् लकार आत्मनेपद

 
एक
द्वि
बहु
प्रथम
निनर्दयिषयेत
निनर्दयिषयेयाताम्
निनर्दयिषयेरन्
मध्यम
निनर्दयिषयेथाः
निनर्दयिषयेयाथाम्
निनर्दयिषयेध्वम्
उत्तम
निनर्दयिषयेय
निनर्दयिषयेवहि
निनर्दयिषयेमहि
 

आशीर्लिङ लकार परस्मैपद

 
एक
द्वि
बहु
प्रथम
निनर्दयिष्यात् / निनर्दयिष्याद्
निनर्दयिष्यास्ताम्
निनर्दयिष्यासुः
मध्यम
निनर्दयिष्याः
निनर्दयिष्यास्तम्
निनर्दयिष्यास्त
उत्तम
निनर्दयिष्यासम्
निनर्दयिष्यास्व
निनर्दयिष्यास्म
 

आशीर्लिङ लकार आत्मनेपद

 
एक
द्वि
बहु
प्रथम
निनर्दयिषयिषीष्ट
निनर्दयिषयिषीयास्ताम्
निनर्दयिषयिषीरन्
मध्यम
निनर्दयिषयिषीष्ठाः
निनर्दयिषयिषीयास्थाम्
निनर्दयिषयिषीढ्वम् / निनर्दयिषयिषीध्वम्
उत्तम
निनर्दयिषयिषीय
निनर्दयिषयिषीवहि
निनर्दयिषयिषीमहि
 

लुङ् लकार परस्मैपद

 
एक
द्वि
बहु
प्रथम
अनिनर्दयिषत् / अनिनर्दयिषद्
अनिनर्दयिषताम्
अनिनर्दयिषन्
मध्यम
अनिनर्दयिषः
अनिनर्दयिषतम्
अनिनर्दयिषत
उत्तम
अनिनर्दयिषम्
अनिनर्दयिषाव
अनिनर्दयिषाम
 

लुङ् लकार आत्मनेपद

 
एक
द्वि
बहु
प्रथम
अनिनर्दयिषत
अनिनर्दयिषेताम्
अनिनर्दयिषन्त
मध्यम
अनिनर्दयिषथाः
अनिनर्दयिषेथाम्
अनिनर्दयिषध्वम्
उत्तम
अनिनर्दयिषे
अनिनर्दयिषावहि
अनिनर्दयिषामहि
 

लृङ् लकार परस्मैपद

 
एक
द्वि
बहु
प्रथम
अनिनर्दयिषयिष्यत् / अनिनर्दयिषयिष्यद्
अनिनर्दयिषयिष्यताम्
अनिनर्दयिषयिष्यन्
मध्यम
अनिनर्दयिषयिष्यः
अनिनर्दयिषयिष्यतम्
अनिनर्दयिषयिष्यत
उत्तम
अनिनर्दयिषयिष्यम्
अनिनर्दयिषयिष्याव
अनिनर्दयिषयिष्याम
 

लृङ् लकार आत्मनेपद

 
एक
द्वि
बहु
प्रथम
अनिनर्दयिषयिष्यत
अनिनर्दयिषयिष्येताम्
अनिनर्दयिषयिष्यन्त
मध्यम
अनिनर्दयिषयिष्यथाः
अनिनर्दयिषयिष्येथाम्
अनिनर्दयिषयिष्यध्वम्
उत्तम
अनिनर्दयिषयिष्ये
अनिनर्दयिषयिष्यावहि
अनिनर्दयिषयिष्यामहि