धनाढ्य शब्द रूप
(पुलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
धनाढ्यः
धनाढ्यौ
धनाढ्याः
संबोधन
धनाढ्य
धनाढ्यौ
धनाढ्याः
द्वितीया
धनाढ्यम्
धनाढ्यौ
धनाढ्यान्
तृतीया
धनाढ्येन
धनाढ्याभ्याम्
धनाढ्यैः
चतुर्थी
धनाढ्याय
धनाढ्याभ्याम्
धनाढ्येभ्यः
पञ्चमी
धनाढ्यात् / धनाढ्याद्
धनाढ्याभ्याम्
धनाढ्येभ्यः
षष्ठी
धनाढ्यस्य
धनाढ्ययोः
धनाढ्यानाम्
सप्तमी
धनाढ्ये
धनाढ्ययोः
धनाढ्येषु
एक
द्वि
बहु
प्रथमा
धनाढ्यः
धनाढ्यौ
धनाढ्याः
सम्बोधन
धनाढ्य
धनाढ्यौ
धनाढ्याः
द्वितीया
धनाढ्यम्
धनाढ्यौ
धनाढ्यान्
तृतीया
धनाढ्येन
धनाढ्याभ्याम्
धनाढ्यैः
चतुर्थी
धनाढ्याय
धनाढ्याभ्याम्
धनाढ्येभ्यः
पञ्चमी
धनाढ्यात् / धनाढ्याद्
धनाढ्याभ्याम्
धनाढ्येभ्यः
षष्ठी
धनाढ्यस्य
धनाढ्ययोः
धनाढ्यानाम्
सप्तमी
धनाढ्ये
धनाढ्ययोः
धनाढ्येषु
अन्य