दान ଶବ୍ଦ ରୂପ
(ନପୁଂସକଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
दानम्
दाने
दानानि
ସମ୍ବୋଧନ
दान
दाने
दानानि
ଦ୍ୱିତୀୟା
दानम्
दाने
दानानि
ତୃତୀୟା
दानेन
दानाभ्याम्
दानैः
ଚତୁର୍ଥୀ
दानाय
दानाभ्याम्
दानेभ्यः
ପଞ୍ଚମୀ
दानात् / दानाद्
दानाभ्याम्
दानेभ्यः
ଷଷ୍ଠୀ
दानस्य
दानयोः
दानानाम्
ସପ୍ତମୀ
दाने
दानयोः
दानेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
दानम्
दाने
दानानि
ସମ୍ବୋଧନ
दान
दाने
दानानि
ଦ୍ୱିତୀୟା
दानम्
दाने
दानानि
ତୃତୀୟା
दानेन
दानाभ्याम्
दानैः
ଚତୁର୍ଥୀ
दानाय
दानाभ्याम्
दानेभ्यः
ପଞ୍ଚମୀ
दानात् / दानाद्
दानाभ्याम्
दानेभ्यः
ଷଷ୍ଠୀ
दानस्य
दानयोः
दानानाम्
ସପ୍ତମୀ
दाने
दानयोः
दानेषु
ଅନ୍ୟ