दाना ଶବ୍ଦ ରୂପ
(ସ୍ତ୍ରୀଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
दाना
दाने
दानाः
ସମ୍ବୋଧନ
दाने
दाने
दानाः
ଦ୍ୱିତୀୟା
दानाम्
दाने
दानाः
ତୃତୀୟା
दानया
दानाभ्याम्
दानाभिः
ଚତୁର୍ଥୀ
दानायै
दानाभ्याम्
दानाभ्यः
ପଞ୍ଚମୀ
दानायाः
दानाभ्याम्
दानाभ्यः
ଷଷ୍ଠୀ
दानायाः
दानयोः
दानानाम्
ସପ୍ତମୀ
दानायाम्
दानयोः
दानासु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
दाना
दाने
दानाः
ସମ୍ବୋଧନ
दाने
दाने
दानाः
ଦ୍ୱିତୀୟା
दानाम्
दाने
दानाः
ତୃତୀୟା
दानया
दानाभ्याम्
दानाभिः
ଚତୁର୍ଥୀ
दानायै
दानाभ्याम्
दानाभ्यः
ପଞ୍ଚମୀ
दानायाः
दानाभ्याम्
दानाभ्यः
ଷଷ୍ଠୀ
दानायाः
दानयोः
दानानाम्
ସପ୍ତମୀ
दानायाम्
दानयोः
दानासु
ଅନ୍ୟ