दातव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
दातव्यः
दातव्यौ
दातव्याः
ସମ୍ବୋଧନ
दातव्य
दातव्यौ
दातव्याः
ଦ୍ୱିତୀୟା
दातव्यम्
दातव्यौ
दातव्यान्
ତୃତୀୟା
दातव्येन
दातव्याभ्याम्
दातव्यैः
ଚତୁର୍ଥୀ
दातव्याय
दातव्याभ्याम्
दातव्येभ्यः
ପଞ୍ଚମୀ
दातव्यात् / दातव्याद्
दातव्याभ्याम्
दातव्येभ्यः
ଷଷ୍ଠୀ
दातव्यस्य
दातव्ययोः
दातव्यानाम्
ସପ୍ତମୀ
दातव्ये
दातव्ययोः
दातव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
दातव्यः
दातव्यौ
दातव्याः
ସମ୍ବୋଧନ
दातव्य
दातव्यौ
दातव्याः
ଦ୍ୱିତୀୟା
दातव्यम्
दातव्यौ
दातव्यान्
ତୃତୀୟା
दातव्येन
दातव्याभ्याम्
दातव्यैः
ଚତୁର୍ଥୀ
दातव्याय
दातव्याभ्याम्
दातव्येभ्यः
ପଞ୍ଚମୀ
दातव्यात् / दातव्याद्
दातव्याभ्याम्
दातव्येभ्यः
ଷଷ୍ଠୀ
दातव्यस्य
दातव्ययोः
दातव्यानाम्
ସପ୍ତମୀ
दातव्ये
दातव्ययोः
दातव्येषु


ଅନ୍ୟ