दातव्या ଶବ୍ଦ ରୂପ
(ସ୍ତ୍ରୀଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
दातव्या
दातव्ये
दातव्याः
ସମ୍ବୋଧନ
दातव्ये
दातव्ये
दातव्याः
ଦ୍ୱିତୀୟା
दातव्याम्
दातव्ये
दातव्याः
ତୃତୀୟା
दातव्यया
दातव्याभ्याम्
दातव्याभिः
ଚତୁର୍ଥୀ
दातव्यायै
दातव्याभ्याम्
दातव्याभ्यः
ପଞ୍ଚମୀ
दातव्यायाः
दातव्याभ्याम्
दातव्याभ्यः
ଷଷ୍ଠୀ
दातव्यायाः
दातव्ययोः
दातव्यानाम्
ସପ୍ତମୀ
दातव्यायाम्
दातव्ययोः
दातव्यासु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
दातव्या
दातव्ये
दातव्याः
ସମ୍ବୋଧନ
दातव्ये
दातव्ये
दातव्याः
ଦ୍ୱିତୀୟା
दातव्याम्
दातव्ये
दातव्याः
ତୃତୀୟା
दातव्यया
दातव्याभ्याम्
दातव्याभिः
ଚତୁର୍ଥୀ
दातव्यायै
दातव्याभ्याम्
दातव्याभ्यः
ପଞ୍ଚମୀ
दातव्यायाः
दातव्याभ्याम्
दातव्याभ्यः
ଷଷ୍ଠୀ
दातव्यायाः
दातव्ययोः
दातव्यानाम्
ସପ୍ତମୀ
दातव्यायाम्
दातव्ययोः
दातव्यासु
ଅନ୍ୟ