दद् धातु रूप - ददँ दाने - भ्वादिः - कर्तरि प्रयोग आत्मनेपद
लट् लकार
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लिट् लकार
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लुट् लकार
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लृट् लकार
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लोट् लकार
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लङ् लकार
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
विधिलिङ् लकार
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
आशीर्लिङ लकार
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लुङ् लकार
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लृङ् लकार
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लट् लकार
एक
द्वि
बहु
प्रथम
ददते
ददेते
ददन्ते
मध्यम
ददसे
ददेथे
ददध्वे
उत्तम
ददे
ददावहे
ददामहे
लिट् लकार
एक
द्वि
बहु
प्रथम
दददे
दददाते
दददिरे
मध्यम
दददिषे
दददाथे
दददिध्वे
उत्तम
दददे
दददिवहे
दददिमहे
लुट् लकार
एक
द्वि
बहु
प्रथम
ददिता
ददितारौ
ददितारः
मध्यम
ददितासे
ददितासाथे
ददिताध्वे
उत्तम
ददिताहे
ददितास्वहे
ददितास्महे
लृट् लकार
एक
द्वि
बहु
प्रथम
ददिष्यते
ददिष्येते
ददिष्यन्ते
मध्यम
ददिष्यसे
ददिष्येथे
ददिष्यध्वे
उत्तम
ददिष्ये
ददिष्यावहे
ददिष्यामहे
लोट् लकार
एक
द्वि
बहु
प्रथम
ददताम्
ददेताम्
ददन्ताम्
मध्यम
ददस्व
ददेथाम्
ददध्वम्
उत्तम
ददै
ददावहै
ददामहै
लङ् लकार
एक
द्वि
बहु
प्रथम
अददत
अददेताम्
अददन्त
मध्यम
अददथाः
अददेथाम्
अददध्वम्
उत्तम
अददे
अददावहि
अददामहि
विधिलिङ् लकार
एक
द्वि
बहु
प्रथम
ददेत
ददेयाताम्
ददेरन्
मध्यम
ददेथाः
ददेयाथाम्
ददेध्वम्
उत्तम
ददेय
ददेवहि
ददेमहि
आशीर्लिङ लकार
एक
द्वि
बहु
प्रथम
ददिषीष्ट
ददिषीयास्ताम्
ददिषीरन्
मध्यम
ददिषीष्ठाः
ददिषीयास्थाम्
ददिषीध्वम्
उत्तम
ददिषीय
ददिषीवहि
ददिषीमहि
लुङ् लकार
एक
द्वि
बहु
प्रथम
अददिष्ट
अददिषाताम्
अददिषत
मध्यम
अददिष्ठाः
अददिषाथाम्
अददिढ्वम्
उत्तम
अददिषि
अददिष्वहि
अददिष्महि
लृङ् लकार
एक
द्वि
बहु
प्रथम
अददिष्यत
अददिष्येताम्
अददिष्यन्त
मध्यम
अददिष्यथाः
अददिष्येथाम्
अददिष्यध्वम्
उत्तम
अददिष्ये
अददिष्यावहि
अददिष्यामहि