तेज शब्द रूप

(नपुंसकलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
तेजम्
तेजे
तेजानि
संबोधन
तेज
तेजे
तेजानि
द्वितीया
तेजम्
तेजे
तेजानि
तृतीया
तेजेन
तेजाभ्याम्
तेजैः
चतुर्थी
तेजाय
तेजाभ्याम्
तेजेभ्यः
पञ्चमी
तेजात् / तेजाद्
तेजाभ्याम्
तेजेभ्यः
षष्ठी
तेजस्य
तेजयोः
तेजानाम्
सप्तमी
तेजे
तेजयोः
तेजेषु
 
एक
द्वि
बहु
प्रथमा
तेजम्
तेजे
तेजानि
सम्बोधन
तेज
तेजे
तेजानि
द्वितीया
तेजम्
तेजे
तेजानि
तृतीया
तेजेन
तेजाभ्याम्
तेजैः
चतुर्थी
तेजाय
तेजाभ्याम्
तेजेभ्यः
पञ्चमी
तेजात् / तेजाद्
तेजाभ्याम्
तेजेभ्यः
षष्ठी
तेजस्य
तेजयोः
तेजानाम्
सप्तमी
तेजे
तेजयोः
तेजेषु


अन्य