तमस विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
तमसः
तमसौ
तमसाः
संबोधन
तमस
तमसौ
तमसाः
द्वितीया
तमसम्
तमसौ
तमसान्
तृतीया
तमसेन
तमसाभ्याम्
तमसैः
चतुर्थी
तमसाय
तमसाभ्याम्
तमसेभ्यः
पंचमी
तमसात् / तमसाद्
तमसाभ्याम्
तमसेभ्यः
षष्ठी
तमसस्य
तमसयोः
तमसानाम्
सप्तमी
तमसे
तमसयोः
तमसेषु
एक
द्वि
अनेक
प्रथमा
तमसः
तमसौ
तमसाः
सम्बोधन
तमस
तमसौ
तमसाः
द्वितीया
तमसम्
तमसौ
तमसान्
तृतीया
तमसेन
तमसाभ्याम्
तमसैः
चतुर्थी
तमसाय
तमसाभ्याम्
तमसेभ्यः
पञ्चमी
तमसात् / तमसाद्
तमसाभ्याम्
तमसेभ्यः
षष्ठी
तमसस्य
तमसयोः
तमसानाम्
सप्तमी
तमसे
तमसयोः
तमसेषु
इतर