तमस विभक्तीरूपे
(नपुंसकलिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
तमसम्
तमसे
तमसानि
संबोधन
तमस
तमसे
तमसानि
द्वितीया
तमसम्
तमसे
तमसानि
तृतीया
तमसेन
तमसाभ्याम्
तमसैः
चतुर्थी
तमसाय
तमसाभ्याम्
तमसेभ्यः
पंचमी
तमसात् / तमसाद्
तमसाभ्याम्
तमसेभ्यः
षष्ठी
तमसस्य
तमसयोः
तमसानाम्
सप्तमी
तमसे
तमसयोः
तमसेषु
एक
द्वि
अनेक
प्रथमा
तमसम्
तमसे
तमसानि
सम्बोधन
तमस
तमसे
तमसानि
द्वितीया
तमसम्
तमसे
तमसानि
तृतीया
तमसेन
तमसाभ्याम्
तमसैः
चतुर्थी
तमसाय
तमसाभ्याम्
तमसेभ्यः
पञ्चमी
तमसात् / तमसाद्
तमसाभ्याम्
तमसेभ्यः
षष्ठी
तमसस्य
तमसयोः
तमसानाम्
सप्तमी
तमसे
तमसयोः
तमसेषु
इतर