कष्टा शब्द रूप
(स्त्रीलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
कष्टा
कष्टे
कष्टाः
संबोधन
कष्टे
कष्टे
कष्टाः
द्वितीया
कष्टाम्
कष्टे
कष्टाः
तृतीया
कष्टया
कष्टाभ्याम्
कष्टाभिः
चतुर्थी
कष्टायै
कष्टाभ्याम्
कष्टाभ्यः
पञ्चमी
कष्टायाः
कष्टाभ्याम्
कष्टाभ्यः
षष्ठी
कष्टायाः
कष्टयोः
कष्टानाम्
सप्तमी
कष्टायाम्
कष्टयोः
कष्टासु
एक
द्वि
बहु
प्रथमा
कष्टा
कष्टे
कष्टाः
सम्बोधन
कष्टे
कष्टे
कष्टाः
द्वितीया
कष्टाम्
कष्टे
कष्टाः
तृतीया
कष्टया
कष्टाभ्याम्
कष्टाभिः
चतुर्थी
कष्टायै
कष्टाभ्याम्
कष्टाभ्यः
पञ्चमी
कष्टायाः
कष्टाभ्याम्
कष्टाभ्यः
षष्ठी
कष्टायाः
कष्टयोः
कष्टानाम्
सप्तमी
कष्टायाम्
कष्टयोः
कष्टासु
अन्य