कञ्चक शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
कञ्चकः
कञ्चकौ
कञ्चकाः
संबोधन
कञ्चक
कञ्चकौ
कञ्चकाः
द्वितीया
कञ्चकम्
कञ्चकौ
कञ्चकान्
तृतीया
कञ्चकेन
कञ्चकाभ्याम्
कञ्चकैः
चतुर्थी
कञ्चकाय
कञ्चकाभ्याम्
कञ्चकेभ्यः
पञ्चमी
कञ्चकात् / कञ्चकाद्
कञ्चकाभ्याम्
कञ्चकेभ्यः
षष्ठी
कञ्चकस्य
कञ्चकयोः
कञ्चकानाम्
सप्तमी
कञ्चके
कञ्चकयोः
कञ्चकेषु
 
एक
द्वि
बहु
प्रथमा
कञ्चकः
कञ्चकौ
कञ्चकाः
सम्बोधन
कञ्चक
कञ्चकौ
कञ्चकाः
द्वितीया
कञ्चकम्
कञ्चकौ
कञ्चकान्
तृतीया
कञ्चकेन
कञ्चकाभ्याम्
कञ्चकैः
चतुर्थी
कञ्चकाय
कञ्चकाभ्याम्
कञ्चकेभ्यः
पञ्चमी
कञ्चकात् / कञ्चकाद्
कञ्चकाभ्याम्
कञ्चकेभ्यः
षष्ठी
कञ्चकस्य
कञ्चकयोः
कञ्चकानाम्
सप्तमी
कञ्चके
कञ्चकयोः
कञ्चकेषु


अन्य