आमयमान शब्द रूप
(पुलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
आमयमानः
आमयमानौ
आमयमानाः
संबोधन
आमयमान
आमयमानौ
आमयमानाः
द्वितीया
आमयमानम्
आमयमानौ
आमयमानान्
तृतीया
आमयमानेन
आमयमानाभ्याम्
आमयमानैः
चतुर्थी
आमयमानाय
आमयमानाभ्याम्
आमयमानेभ्यः
पञ्चमी
आमयमानात् / आमयमानाद्
आमयमानाभ्याम्
आमयमानेभ्यः
षष्ठी
आमयमानस्य
आमयमानयोः
आमयमानानाम्
सप्तमी
आमयमाने
आमयमानयोः
आमयमानेषु
एक
द्वि
बहु
प्रथमा
आमयमानः
आमयमानौ
आमयमानाः
सम्बोधन
आमयमान
आमयमानौ
आमयमानाः
द्वितीया
आमयमानम्
आमयमानौ
आमयमानान्
तृतीया
आमयमानेन
आमयमानाभ्याम्
आमयमानैः
चतुर्थी
आमयमानाय
आमयमानाभ्याम्
आमयमानेभ्यः
पञ्चमी
आमयमानात् / आमयमानाद्
आमयमानाभ्याम्
आमयमानेभ्यः
षष्ठी
आमयमानस्य
आमयमानयोः
आमयमानानाम्
सप्तमी
आमयमाने
आमयमानयोः
आमयमानेषु
अन्य