अण्ठ्य शब्द रूप
(पुलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
अण्ठ्यः
अण्ठ्यौ
अण्ठ्याः
संबोधन
अण्ठ्य
अण्ठ्यौ
अण्ठ्याः
द्वितीया
अण्ठ्यम्
अण्ठ्यौ
अण्ठ्यान्
तृतीया
अण्ठ्येन
अण्ठ्याभ्याम्
अण्ठ्यैः
चतुर्थी
अण्ठ्याय
अण्ठ्याभ्याम्
अण्ठ्येभ्यः
पञ्चमी
अण्ठ्यात् / अण्ठ्याद्
अण्ठ्याभ्याम्
अण्ठ्येभ्यः
षष्ठी
अण्ठ्यस्य
अण्ठ्ययोः
अण्ठ्यानाम्
सप्तमी
अण्ठ्ये
अण्ठ्ययोः
अण्ठ्येषु
एक
द्वि
बहु
प्रथमा
अण्ठ्यः
अण्ठ्यौ
अण्ठ्याः
सम्बोधन
अण्ठ्य
अण्ठ्यौ
अण्ठ्याः
द्वितीया
अण्ठ्यम्
अण्ठ्यौ
अण्ठ्यान्
तृतीया
अण्ठ्येन
अण्ठ्याभ्याम्
अण्ठ्यैः
चतुर्थी
अण्ठ्याय
अण्ठ्याभ्याम्
अण्ठ्येभ्यः
पञ्चमी
अण्ठ्यात् / अण्ठ्याद्
अण्ठ्याभ्याम्
अण्ठ्येभ्यः
षष्ठी
अण्ठ्यस्य
अण्ठ्ययोः
अण्ठ्यानाम्
सप्तमी
अण्ठ्ये
अण्ठ्ययोः
अण्ठ्येषु
अन्य