अड शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
अडः
अडौ
अडाः
संबोधन
अड
अडौ
अडाः
द्वितीया
अडम्
अडौ
अडान्
तृतीया
अडेन
अडाभ्याम्
अडैः
चतुर्थी
अडाय
अडाभ्याम्
अडेभ्यः
पञ्चमी
अडात् / अडाद्
अडाभ्याम्
अडेभ्यः
षष्ठी
अडस्य
अडयोः
अडानाम्
सप्तमी
अडे
अडयोः
अडेषु
 
एक
द्वि
बहु
प्रथमा
अडः
अडौ
अडाः
सम्बोधन
अड
अडौ
अडाः
द्वितीया
अडम्
अडौ
अडान्
तृतीया
अडेन
अडाभ्याम्
अडैः
चतुर्थी
अडाय
अडाभ्याम्
अडेभ्यः
पञ्चमी
अडात् / अडाद्
अडाभ्याम्
अडेभ्यः
षष्ठी
अडस्य
अडयोः
अडानाम्
सप्तमी
अडे
अडयोः
अडेषु


अन्य