अञ्चल शब्द रूप
(पुलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
अञ्चलः
अञ्चलौ
अञ्चलाः
संबोधन
अञ्चल
अञ्चलौ
अञ्चलाः
द्वितीया
अञ्चलम्
अञ्चलौ
अञ्चलान्
तृतीया
अञ्चलेन
अञ्चलाभ्याम्
अञ्चलैः
चतुर्थी
अञ्चलाय
अञ्चलाभ्याम्
अञ्चलेभ्यः
पञ्चमी
अञ्चलात् / अञ्चलाद्
अञ्चलाभ्याम्
अञ्चलेभ्यः
षष्ठी
अञ्चलस्य
अञ्चलयोः
अञ्चलानाम्
सप्तमी
अञ्चले
अञ्चलयोः
अञ्चलेषु
एक
द्वि
बहु
प्रथमा
अञ्चलः
अञ्चलौ
अञ्चलाः
सम्बोधन
अञ्चल
अञ्चलौ
अञ्चलाः
द्वितीया
अञ्चलम्
अञ्चलौ
अञ्चलान्
तृतीया
अञ्चलेन
अञ्चलाभ्याम्
अञ्चलैः
चतुर्थी
अञ्चलाय
अञ्चलाभ्याम्
अञ्चलेभ्यः
पञ्चमी
अञ्चलात् / अञ्चलाद्
अञ्चलाभ्याम्
अञ्चलेभ्यः
षष्ठी
अञ्चलस्य
अञ्चलयोः
अञ्चलानाम्
सप्तमी
अञ्चले
अञ्चलयोः
अञ्चलेषु