अजित शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
अजितः
अजितौ
अजिताः
संबोधन
अजित
अजितौ
अजिताः
द्वितीया
अजितम्
अजितौ
अजितान्
तृतीया
अजितेन
अजिताभ्याम्
अजितैः
चतुर्थी
अजिताय
अजिताभ्याम्
अजितेभ्यः
पञ्चमी
अजितात् / अजिताद्
अजिताभ्याम्
अजितेभ्यः
षष्ठी
अजितस्य
अजितयोः
अजितानाम्
सप्तमी
अजिते
अजितयोः
अजितेषु
 
एक
द्वि
बहु
प्रथमा
अजितः
अजितौ
अजिताः
सम्बोधन
अजित
अजितौ
अजिताः
द्वितीया
अजितम्
अजितौ
अजितान्
तृतीया
अजितेन
अजिताभ्याम्
अजितैः
चतुर्थी
अजिताय
अजिताभ्याम्
अजितेभ्यः
पञ्चमी
अजितात् / अजिताद्
अजिताभ्याम्
अजितेभ्यः
षष्ठी
अजितस्य
अजितयोः
अजितानाम्
सप्तमी
अजिते
अजितयोः
अजितेषु


अन्य