अजन्त शब्द रूप
(पुलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
अजन्तः
अजन्तौ
अजन्ताः
संबोधन
अजन्त
अजन्तौ
अजन्ताः
द्वितीया
अजन्तम्
अजन्तौ
अजन्तान्
तृतीया
अजन्तेन
अजन्ताभ्याम्
अजन्तैः
चतुर्थी
अजन्ताय
अजन्ताभ्याम्
अजन्तेभ्यः
पञ्चमी
अजन्तात् / अजन्ताद्
अजन्ताभ्याम्
अजन्तेभ्यः
षष्ठी
अजन्तस्य
अजन्तयोः
अजन्तानाम्
सप्तमी
अजन्ते
अजन्तयोः
अजन्तेषु
एक
द्वि
बहु
प्रथमा
अजन्तः
अजन्तौ
अजन्ताः
सम्बोधन
अजन्त
अजन्तौ
अजन्ताः
द्वितीया
अजन्तम्
अजन्तौ
अजन्तान्
तृतीया
अजन्तेन
अजन्ताभ्याम्
अजन्तैः
चतुर्थी
अजन्ताय
अजन्ताभ्याम्
अजन्तेभ्यः
पञ्चमी
अजन्तात् / अजन्ताद्
अजन्ताभ्याम्
अजन्तेभ्यः
षष्ठी
अजन्तस्य
अजन्तयोः
अजन्तानाम्
सप्तमी
अजन्ते
अजन्तयोः
अजन्तेषु
अन्य