अचिर शब्द रूप
(पुलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
अचिरः
अचिरौ
अचिराः
संबोधन
अचिर
अचिरौ
अचिराः
द्वितीया
अचिरम्
अचिरौ
अचिरान्
तृतीया
अचिरेण
अचिराभ्याम्
अचिरैः
चतुर्थी
अचिराय
अचिराभ्याम्
अचिरेभ्यः
पञ्चमी
अचिरात् / अचिराद्
अचिराभ्याम्
अचिरेभ्यः
षष्ठी
अचिरस्य
अचिरयोः
अचिराणाम्
सप्तमी
अचिरे
अचिरयोः
अचिरेषु
एक
द्वि
बहु
प्रथमा
अचिरः
अचिरौ
अचिराः
सम्बोधन
अचिर
अचिरौ
अचिराः
द्वितीया
अचिरम्
अचिरौ
अचिरान्
तृतीया
अचिरेण
अचिराभ्याम्
अचिरैः
चतुर्थी
अचिराय
अचिराभ्याम्
अचिरेभ्यः
पञ्चमी
अचिरात् / अचिराद्
अचिराभ्याम्
अचिरेभ्यः
षष्ठी
अचिरस्य
अचिरयोः
अचिराणाम्
सप्तमी
अचिरे
अचिरयोः
अचिरेषु
अन्य