ह्रेषितृ ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ह्रेषितृ
ह्रेषितृणी
ह्रेषितॄणि
ಸಂಬೋಧನ
ह्रेषितः / ह्रेषितृ
ह्रेषितृणी
ह्रेषितॄणि
ದ್ವಿತೀಯಾ
ह्रेषितृ
ह्रेषितृणी
ह्रेषितॄणि
ತೃತೀಯಾ
ह्रेषित्रा / ह्रेषितृणा
ह्रेषितृभ्याम्
ह्रेषितृभिः
ಚತುರ್ಥೀ
ह्रेषित्रे / ह्रेषितृणे
ह्रेषितृभ्याम्
ह्रेषितृभ्यः
ಪಂಚಮೀ
ह्रेषितुः / ह्रेषितृणः
ह्रेषितृभ्याम्
ह्रेषितृभ्यः
ಷಷ್ಠೀ
ह्रेषितुः / ह्रेषितृणः
ह्रेषित्रोः / ह्रेषितृणोः
ह्रेषितॄणाम्
ಸಪ್ತಮೀ
ह्रेषितरि / ह्रेषितृणि
ह्रेषित्रोः / ह्रेषितृणोः
ह्रेषितृषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ह्रेषितृ
ह्रेषितृणी
ह्रेषितॄणि
ಸಂಬೋಧನ
ह्रेषितः / ह्रेषितृ
ह्रेषितृणी
ह्रेषितॄणि
ದ್ವಿತೀಯಾ
ह्रेषितृ
ह्रेषितृणी
ह्रेषितॄणि
ತೃತೀಯಾ
ह्रेषित्रा / ह्रेषितृणा
ह्रेषितृभ्याम्
ह्रेषितृभिः
ಚತುರ್ಥೀ
ह्रेषित्रे / ह्रेषितृणे
ह्रेषितृभ्याम्
ह्रेषितृभ्यः
ಪಂಚಮೀ
ह्रेषितुः / ह्रेषितृणः
ह्रेषितृभ्याम्
ह्रेषितृभ्यः
ಷಷ್ಠೀ
ह्रेषितुः / ह्रेषितृणः
ह्रेषित्रोः / ह्रेषितृणोः
ह्रेषितॄणाम्
ಸಪ್ತಮೀ
ह्रेषितरि / ह्रेषितृणि
ह्रेषित्रोः / ह्रेषितृणोः
ह्रेषितृषु


ಇತರರು