ह्रेषितृ विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
ह्रेषितृ
ह्रेषितृणी
ह्रेषितॄणि
संबोधन
ह्रेषितः / ह्रेषितृ
ह्रेषितृणी
ह्रेषितॄणि
द्वितीया
ह्रेषितृ
ह्रेषितृणी
ह्रेषितॄणि
तृतीया
ह्रेषित्रा / ह्रेषितृणा
ह्रेषितृभ्याम्
ह्रेषितृभिः
चतुर्थी
ह्रेषित्रे / ह्रेषितृणे
ह्रेषितृभ्याम्
ह्रेषितृभ्यः
पंचमी
ह्रेषितुः / ह्रेषितृणः
ह्रेषितृभ्याम्
ह्रेषितृभ्यः
षष्ठी
ह्रेषितुः / ह्रेषितृणः
ह्रेषित्रोः / ह्रेषितृणोः
ह्रेषितॄणाम्
सप्तमी
ह्रेषितरि / ह्रेषितृणि
ह्रेषित्रोः / ह्रेषितृणोः
ह्रेषितृषु
 
एक
द्वि
अनेक
प्रथमा
ह्रेषितृ
ह्रेषितृणी
ह्रेषितॄणि
सम्बोधन
ह्रेषितः / ह्रेषितृ
ह्रेषितृणी
ह्रेषितॄणि
द्वितीया
ह्रेषितृ
ह्रेषितृणी
ह्रेषितॄणि
तृतीया
ह्रेषित्रा / ह्रेषितृणा
ह्रेषितृभ्याम्
ह्रेषितृभिः
चतुर्थी
ह्रेषित्रे / ह्रेषितृणे
ह्रेषितृभ्याम्
ह्रेषितृभ्यः
पञ्चमी
ह्रेषितुः / ह्रेषितृणः
ह्रेषितृभ्याम्
ह्रेषितृभ्यः
षष्ठी
ह्रेषितुः / ह्रेषितृणः
ह्रेषित्रोः / ह्रेषितृणोः
ह्रेषितॄणाम्
सप्तमी
ह्रेषितरि / ह्रेषितृणि
ह्रेषित्रोः / ह्रेषितृणोः
ह्रेषितृषु


इतर