ह्रेतृ ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
ಸಂಬೋಧನ
ह्रेतः / ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
ದ್ವಿತೀಯಾ
ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
ತೃತೀಯಾ
ह्रेत्रा / ह्रेतृणा
ह्रेतृभ्याम्
ह्रेतृभिः
ಚತುರ್ಥೀ
ह्रेत्रे / ह्रेतृणे
ह्रेतृभ्याम्
ह्रेतृभ्यः
ಪಂಚಮೀ
ह्रेतुः / ह्रेतृणः
ह्रेतृभ्याम्
ह्रेतृभ्यः
ಷಷ್ಠೀ
ह्रेतुः / ह्रेतृणः
ह्रेत्रोः / ह्रेतृणोः
ह्रेतॄणाम्
ಸಪ್ತಮೀ
ह्रेतरि / ह्रेतृणि
ह्रेत्रोः / ह्रेतृणोः
ह्रेतृषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
ಸಂಬೋಧನ
ह्रेतः / ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
ದ್ವಿತೀಯಾ
ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
ತೃತೀಯಾ
ह्रेत्रा / ह्रेतृणा
ह्रेतृभ्याम्
ह्रेतृभिः
ಚತುರ್ಥೀ
ह्रेत्रे / ह्रेतृणे
ह्रेतृभ्याम्
ह्रेतृभ्यः
ಪಂಚಮೀ
ह्रेतुः / ह्रेतृणः
ह्रेतृभ्याम्
ह्रेतृभ्यः
ಷಷ್ಠೀ
ह्रेतुः / ह्रेतृणः
ह्रेत्रोः / ह्रेतृणोः
ह्रेतॄणाम्
ಸಪ್ತಮೀ
ह्रेतरि / ह्रेतृणि
ह्रेत्रोः / ह्रेतृणोः
ह्रेतृषु


ಇತರರು