ह्रेतृ ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
ସମ୍ବୋଧନ
ह्रेतः / ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
ଦ୍ୱିତୀୟା
ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
ତୃତୀୟା
ह्रेत्रा / ह्रेतृणा
ह्रेतृभ्याम्
ह्रेतृभिः
ଚତୁର୍ଥୀ
ह्रेत्रे / ह्रेतृणे
ह्रेतृभ्याम्
ह्रेतृभ्यः
ପଞ୍ଚମୀ
ह्रेतुः / ह्रेतृणः
ह्रेतृभ्याम्
ह्रेतृभ्यः
ଷଷ୍ଠୀ
ह्रेतुः / ह्रेतृणः
ह्रेत्रोः / ह्रेतृणोः
ह्रेतॄणाम्
ସପ୍ତମୀ
ह्रेतरि / ह्रेतृणि
ह्रेत्रोः / ह्रेतृणोः
ह्रेतृषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
ସମ୍ବୋଧନ
ह्रेतः / ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
ଦ୍ୱିତୀୟା
ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
ତୃତୀୟା
ह्रेत्रा / ह्रेतृणा
ह्रेतृभ्याम्
ह्रेतृभिः
ଚତୁର୍ଥୀ
ह्रेत्रे / ह्रेतृणे
ह्रेतृभ्याम्
ह्रेतृभ्यः
ପଞ୍ଚମୀ
ह्रेतुः / ह्रेतृणः
ह्रेतृभ्याम्
ह्रेतृभ्यः
ଷଷ୍ଠୀ
ह्रेतुः / ह्रेतृणः
ह्रेत्रोः / ह्रेतृणोः
ह्रेतॄणाम्
ସପ୍ତମୀ
ह्रेतरि / ह्रेतृणि
ह्रेत्रोः / ह्रेतृणोः
ह्रेतृषु


ଅନ୍ୟ