ह्मलितृ ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ह्मलितृ
ह्मलितृणी
ह्मलितॄणि
ಸಂಬೋಧನ
ह्मलितः / ह्मलितृ
ह्मलितृणी
ह्मलितॄणि
ದ್ವಿತೀಯಾ
ह्मलितृ
ह्मलितृणी
ह्मलितॄणि
ತೃತೀಯಾ
ह्मलित्रा / ह्मलितृणा
ह्मलितृभ्याम्
ह्मलितृभिः
ಚತುರ್ಥೀ
ह्मलित्रे / ह्मलितृणे
ह्मलितृभ्याम्
ह्मलितृभ्यः
ಪಂಚಮೀ
ह्मलितुः / ह्मलितृणः
ह्मलितृभ्याम्
ह्मलितृभ्यः
ಷಷ್ಠೀ
ह्मलितुः / ह्मलितृणः
ह्मलित्रोः / ह्मलितृणोः
ह्मलितॄणाम्
ಸಪ್ತಮೀ
ह्मलितरि / ह्मलितृणि
ह्मलित्रोः / ह्मलितृणोः
ह्मलितृषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ह्मलितृ
ह्मलितृणी
ह्मलितॄणि
ಸಂಬೋಧನ
ह्मलितः / ह्मलितृ
ह्मलितृणी
ह्मलितॄणि
ದ್ವಿತೀಯಾ
ह्मलितृ
ह्मलितृणी
ह्मलितॄणि
ತೃತೀಯಾ
ह्मलित्रा / ह्मलितृणा
ह्मलितृभ्याम्
ह्मलितृभिः
ಚತುರ್ಥೀ
ह्मलित्रे / ह्मलितृणे
ह्मलितृभ्याम्
ह्मलितृभ्यः
ಪಂಚಮೀ
ह्मलितुः / ह्मलितृणः
ह्मलितृभ्याम्
ह्मलितृभ्यः
ಷಷ್ಠೀ
ह्मलितुः / ह्मलितृणः
ह्मलित्रोः / ह्मलितृणोः
ह्मलितॄणाम्
ಸಪ್ತಮೀ
ह्मलितरि / ह्मलितृणि
ह्मलित्रोः / ह्मलितृणोः
ह्मलितृषु


ಇತರರು