हेतृ ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
हेतृ
हेतृणी
हेतॄणि
ಸಂಬೋಧನ
हेतः / हेतृ
हेतृणी
हेतॄणि
ದ್ವಿತೀಯಾ
हेतृ
हेतृणी
हेतॄणि
ತೃತೀಯಾ
हेत्रा / हेतृणा
हेतृभ्याम्
हेतृभिः
ಚತುರ್ಥೀ
हेत्रे / हेतृणे
हेतृभ्याम्
हेतृभ्यः
ಪಂಚಮೀ
हेतुः / हेतृणः
हेतृभ्याम्
हेतृभ्यः
ಷಷ್ಠೀ
हेतुः / हेतृणः
हेत्रोः / हेतृणोः
हेतॄणाम्
ಸಪ್ತಮೀ
हेतरि / हेतृणि
हेत्रोः / हेतृणोः
हेतृषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
हेतृ
हेतृणी
हेतॄणि
ಸಂಬೋಧನ
हेतः / हेतृ
हेतृणी
हेतॄणि
ದ್ವಿತೀಯಾ
हेतृ
हेतृणी
हेतॄणि
ತೃತೀಯಾ
हेत्रा / हेतृणा
हेतृभ्याम्
हेतृभिः
ಚತುರ್ಥೀ
हेत्रे / हेतृणे
हेतृभ्याम्
हेतृभ्यः
ಪಂಚಮೀ
हेतुः / हेतृणः
हेतृभ्याम्
हेतृभ्यः
ಷಷ್ಠೀ
हेतुः / हेतृणः
हेत्रोः / हेतृणोः
हेतॄणाम्
ಸಪ್ತಮೀ
हेतरि / हेतृणि
हेत्रोः / हेतृणोः
हेतृषु


ಇತರರು