हेतृ ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
हेतृ
हेतृणी
हेतॄणि
ସମ୍ବୋଧନ
हेतः / हेतृ
हेतृणी
हेतॄणि
ଦ୍ୱିତୀୟା
हेतृ
हेतृणी
हेतॄणि
ତୃତୀୟା
हेत्रा / हेतृणा
हेतृभ्याम्
हेतृभिः
ଚତୁର୍ଥୀ
हेत्रे / हेतृणे
हेतृभ्याम्
हेतृभ्यः
ପଞ୍ଚମୀ
हेतुः / हेतृणः
हेतृभ्याम्
हेतृभ्यः
ଷଷ୍ଠୀ
हेतुः / हेतृणः
हेत्रोः / हेतृणोः
हेतॄणाम्
ସପ୍ତମୀ
हेतरि / हेतृणि
हेत्रोः / हेतृणोः
हेतृषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
हेतृ
हेतृणी
हेतॄणि
ସମ୍ବୋଧନ
हेतः / हेतृ
हेतृणी
हेतॄणि
ଦ୍ୱିତୀୟା
हेतृ
हेतृणी
हेतॄणि
ତୃତୀୟା
हेत्रा / हेतृणा
हेतृभ्याम्
हेतृभिः
ଚତୁର୍ଥୀ
हेत्रे / हेतृणे
हेतृभ्याम्
हेतृभ्यः
ପଞ୍ଚମୀ
हेतुः / हेतृणः
हेतृभ्याम्
हेतृभ्यः
ଷଷ୍ଠୀ
हेतुः / हेतृणः
हेत्रोः / हेतृणोः
हेतॄणाम्
ସପ୍ତମୀ
हेतरि / हेतृणि
हेत्रोः / हेतृणोः
हेतृषु


ଅନ୍ୟ