हेटितृ ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
हेटितृ
हेटितृणी
हेटितॄणि
ಸಂಬೋಧನ
हेटितः / हेटितृ
हेटितृणी
हेटितॄणि
ದ್ವಿತೀಯಾ
हेटितृ
हेटितृणी
हेटितॄणि
ತೃತೀಯಾ
हेटित्रा / हेटितृणा
हेटितृभ्याम्
हेटितृभिः
ಚತುರ್ಥೀ
हेटित्रे / हेटितृणे
हेटितृभ्याम्
हेटितृभ्यः
ಪಂಚಮೀ
हेटितुः / हेटितृणः
हेटितृभ्याम्
हेटितृभ्यः
ಷಷ್ಠೀ
हेटितुः / हेटितृणः
हेटित्रोः / हेटितृणोः
हेटितॄणाम्
ಸಪ್ತಮೀ
हेटितरि / हेटितृणि
हेटित्रोः / हेटितृणोः
हेटितृषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
हेटितृ
हेटितृणी
हेटितॄणि
ಸಂಬೋಧನ
हेटितः / हेटितृ
हेटितृणी
हेटितॄणि
ದ್ವಿತೀಯಾ
हेटितृ
हेटितृणी
हेटितॄणि
ತೃತೀಯಾ
हेटित्रा / हेटितृणा
हेटितृभ्याम्
हेटितृभिः
ಚತುರ್ಥೀ
हेटित्रे / हेटितृणे
हेटितृभ्याम्
हेटितृभ्यः
ಪಂಚಮೀ
हेटितुः / हेटितृणः
हेटितृभ्याम्
हेटितृभ्यः
ಷಷ್ಠೀ
हेटितुः / हेटितृणः
हेटित्रोः / हेटितृणोः
हेटितॄणाम्
ಸಪ್ತಮೀ
हेटितरि / हेटितृणि
हेटित्रोः / हेटितृणोः
हेटितृषु


ಇತರರು