हेटितृ विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
हेटितृ
हेटितृणी
हेटितॄणि
संबोधन
हेटितः / हेटितृ
हेटितृणी
हेटितॄणि
द्वितीया
हेटितृ
हेटितृणी
हेटितॄणि
तृतीया
हेटित्रा / हेटितृणा
हेटितृभ्याम्
हेटितृभिः
चतुर्थी
हेटित्रे / हेटितृणे
हेटितृभ्याम्
हेटितृभ्यः
पंचमी
हेटितुः / हेटितृणः
हेटितृभ्याम्
हेटितृभ्यः
षष्ठी
हेटितुः / हेटितृणः
हेटित्रोः / हेटितृणोः
हेटितॄणाम्
सप्तमी
हेटितरि / हेटितृणि
हेटित्रोः / हेटितृणोः
हेटितृषु
 
एक
द्वि
अनेक
प्रथमा
हेटितृ
हेटितृणी
हेटितॄणि
सम्बोधन
हेटितः / हेटितृ
हेटितृणी
हेटितॄणि
द्वितीया
हेटितृ
हेटितृणी
हेटितॄणि
तृतीया
हेटित्रा / हेटितृणा
हेटितृभ्याम्
हेटितृभिः
चतुर्थी
हेटित्रे / हेटितृणे
हेटितृभ्याम्
हेटितृभ्यः
पञ्चमी
हेटितुः / हेटितृणः
हेटितृभ्याम्
हेटितृभ्यः
षष्ठी
हेटितुः / हेटितृणः
हेटित्रोः / हेटितृणोः
हेटितॄणाम्
सप्तमी
हेटितरि / हेटितृणि
हेटित्रोः / हेटितृणोः
हेटितृषु


इतर