हूतवत् ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
हूतवत् / हूतवद्
हूतवती
हूतवन्ति
ಸಂಬೋಧನ
हूतवत् / हूतवद्
हूतवती
हूतवन्ति
ದ್ವಿತೀಯಾ
हूतवत् / हूतवद्
हूतवती
हूतवन्ति
ತೃತೀಯಾ
हूतवता
हूतवद्भ्याम्
हूतवद्भिः
ಚತುರ್ಥೀ
हूतवते
हूतवद्भ्याम्
हूतवद्भ्यः
ಪಂಚಮೀ
हूतवतः
हूतवद्भ्याम्
हूतवद्भ्यः
ಷಷ್ಠೀ
हूतवतः
हूतवतोः
हूतवताम्
ಸಪ್ತಮೀ
हूतवति
हूतवतोः
हूतवत्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
हूतवत् / हूतवद्
हूतवती
हूतवन्ति
ಸಂಬೋಧನ
हूतवत् / हूतवद्
हूतवती
हूतवन्ति
ದ್ವಿತೀಯಾ
हूतवत् / हूतवद्
हूतवती
हूतवन्ति
ತೃತೀಯಾ
हूतवता
हूतवद्भ्याम्
हूतवद्भिः
ಚತುರ್ಥೀ
हूतवते
हूतवद्भ्याम्
हूतवद्भ्यः
ಪಂಚಮೀ
हूतवतः
हूतवद्भ्याम्
हूतवद्भ्यः
ಷಷ್ಠೀ
हूतवतः
हूतवतोः
हूतवताम्
ಸಪ್ತಮೀ
हूतवति
हूतवतोः
हूतवत्सु


ಇತರರು