हूतवत् ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
हूतवत् / हूतवद्
हूतवती
हूतवन्ति
ସମ୍ବୋଧନ
हूतवत् / हूतवद्
हूतवती
हूतवन्ति
ଦ୍ୱିତୀୟା
हूतवत् / हूतवद्
हूतवती
हूतवन्ति
ତୃତୀୟା
हूतवता
हूतवद्भ्याम्
हूतवद्भिः
ଚତୁର୍ଥୀ
हूतवते
हूतवद्भ्याम्
हूतवद्भ्यः
ପଞ୍ଚମୀ
हूतवतः
हूतवद्भ्याम्
हूतवद्भ्यः
ଷଷ୍ଠୀ
हूतवतः
हूतवतोः
हूतवताम्
ସପ୍ତମୀ
हूतवति
हूतवतोः
हूतवत्सु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
हूतवत् / हूतवद्
हूतवती
हूतवन्ति
ସମ୍ବୋଧନ
हूतवत् / हूतवद्
हूतवती
हूतवन्ति
ଦ୍ୱିତୀୟା
हूतवत् / हूतवद्
हूतवती
हूतवन्ति
ତୃତୀୟା
हूतवता
हूतवद्भ्याम्
हूतवद्भिः
ଚତୁର୍ଥୀ
हूतवते
हूतवद्भ्याम्
हूतवद्भ्यः
ପଞ୍ଚମୀ
हूतवतः
हूतवद्भ्याम्
हूतवद्भ्यः
ଷଷ୍ଠୀ
हूतवतः
हूतवतोः
हूतवताम्
ସପ୍ତମୀ
हूतवति
हूतवतोः
हूतवत्सु


ଅନ୍ୟ