हुण्डितृ ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
हुण्डितृ
हुण्डितृणी
हुण्डितॄणि
ಸಂಬೋಧನ
हुण्डितः / हुण्डितृ
हुण्डितृणी
हुण्डितॄणि
ದ್ವಿತೀಯಾ
हुण्डितृ
हुण्डितृणी
हुण्डितॄणि
ತೃತೀಯಾ
हुण्डित्रा / हुण्डितृणा
हुण्डितृभ्याम्
हुण्डितृभिः
ಚತುರ್ಥೀ
हुण्डित्रे / हुण्डितृणे
हुण्डितृभ्याम्
हुण्डितृभ्यः
ಪಂಚಮೀ
हुण्डितुः / हुण्डितृणः
हुण्डितृभ्याम्
हुण्डितृभ्यः
ಷಷ್ಠೀ
हुण्डितुः / हुण्डितृणः
हुण्डित्रोः / हुण्डितृणोः
हुण्डितॄणाम्
ಸಪ್ತಮೀ
हुण्डितरि / हुण्डितृणि
हुण्डित्रोः / हुण्डितृणोः
हुण्डितृषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
हुण्डितृ
हुण्डितृणी
हुण्डितॄणि
ಸಂಬೋಧನ
हुण्डितः / हुण्डितृ
हुण्डितृणी
हुण्डितॄणि
ದ್ವಿತೀಯಾ
हुण्डितृ
हुण्डितृणी
हुण्डितॄणि
ತೃತೀಯಾ
हुण्डित्रा / हुण्डितृणा
हुण्डितृभ्याम्
हुण्डितृभिः
ಚತುರ್ಥೀ
हुण्डित्रे / हुण्डितृणे
हुण्डितृभ्याम्
हुण्डितृभ्यः
ಪಂಚಮೀ
हुण्डितुः / हुण्डितृणः
हुण्डितृभ्याम्
हुण्डितृभ्यः
ಷಷ್ಠೀ
हुण्डितुः / हुण्डितृणः
हुण्डित्रोः / हुण्डितृणोः
हुण्डितॄणाम्
ಸಪ್ತಮೀ
हुण्डितरि / हुण्डितृणि
हुण्डित्रोः / हुण्डितृणोः
हुण्डितृषु


ಇತರರು