हुण्डितृ ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
हुण्डितृ
हुण्डितृणी
हुण्डितॄणि
ସମ୍ବୋଧନ
हुण्डितः / हुण्डितृ
हुण्डितृणी
हुण्डितॄणि
ଦ୍ୱିତୀୟା
हुण्डितृ
हुण्डितृणी
हुण्डितॄणि
ତୃତୀୟା
हुण्डित्रा / हुण्डितृणा
हुण्डितृभ्याम्
हुण्डितृभिः
ଚତୁର୍ଥୀ
हुण्डित्रे / हुण्डितृणे
हुण्डितृभ्याम्
हुण्डितृभ्यः
ପଞ୍ଚମୀ
हुण्डितुः / हुण्डितृणः
हुण्डितृभ्याम्
हुण्डितृभ्यः
ଷଷ୍ଠୀ
हुण्डितुः / हुण्डितृणः
हुण्डित्रोः / हुण्डितृणोः
हुण्डितॄणाम्
ସପ୍ତମୀ
हुण्डितरि / हुण्डितृणि
हुण्डित्रोः / हुण्डितृणोः
हुण्डितृषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
हुण्डितृ
हुण्डितृणी
हुण्डितॄणि
ସମ୍ବୋଧନ
हुण्डितः / हुण्डितृ
हुण्डितृणी
हुण्डितॄणि
ଦ୍ୱିତୀୟା
हुण्डितृ
हुण्डितृणी
हुण्डितॄणि
ତୃତୀୟା
हुण्डित्रा / हुण्डितृणा
हुण्डितृभ्याम्
हुण्डितृभिः
ଚତୁର୍ଥୀ
हुण्डित्रे / हुण्डितृणे
हुण्डितृभ्याम्
हुण्डितृभ्यः
ପଞ୍ଚମୀ
हुण्डितुः / हुण्डितृणः
हुण्डितृभ्याम्
हुण्डितृभ्यः
ଷଷ୍ଠୀ
हुण्डितुः / हुण्डितृणः
हुण्डित्रोः / हुण्डितृणोः
हुण्डितॄणाम्
ସପ୍ତମୀ
हुण्डितरि / हुण्डितृणि
हुण्डित्रोः / हुण्डितृणोः
हुण्डितृषु


ଅନ୍ୟ