हाटक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
हाटकः
हाटकौ
हाटकाः
संबोधन
हाटक
हाटकौ
हाटकाः
द्वितीया
हाटकम्
हाटकौ
हाटकान्
तृतीया
हाटकेन
हाटकाभ्याम्
हाटकैः
चतुर्थी
हाटकाय
हाटकाभ्याम्
हाटकेभ्यः
पंचमी
हाटकात् / हाटकाद्
हाटकाभ्याम्
हाटकेभ्यः
षष्ठी
हाटकस्य
हाटकयोः
हाटकानाम्
सप्तमी
हाटके
हाटकयोः
हाटकेषु
 
एक
द्वि
अनेक
प्रथमा
हाटकः
हाटकौ
हाटकाः
सम्बोधन
हाटक
हाटकौ
हाटकाः
द्वितीया
हाटकम्
हाटकौ
हाटकान्
तृतीया
हाटकेन
हाटकाभ्याम्
हाटकैः
चतुर्थी
हाटकाय
हाटकाभ्याम्
हाटकेभ्यः
पञ्चमी
हाटकात् / हाटकाद्
हाटकाभ्याम्
हाटकेभ्यः
षष्ठी
हाटकस्य
हाटकयोः
हाटकानाम्
सप्तमी
हाटके
हाटकयोः
हाटकेषु


इतर