हस्तिन् ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
हस्ती
हस्तिनौ
हस्तिनः
ಸಂಬೋಧನ
हस्तिन्
हस्तिनौ
हस्तिनः
ದ್ವಿತೀಯಾ
हस्तिनम्
हस्तिनौ
हस्तिनः
ತೃತೀಯಾ
हस्तिना
हस्तिभ्याम्
हस्तिभिः
ಚತುರ್ಥೀ
हस्तिने
हस्तिभ्याम्
हस्तिभ्यः
ಪಂಚಮೀ
हस्तिनः
हस्तिभ्याम्
हस्तिभ्यः
ಷಷ್ಠೀ
हस्तिनः
हस्तिनोः
हस्तिनाम्
ಸಪ್ತಮೀ
हस्तिनि
हस्तिनोः
हस्तिषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
हस्ती
हस्तिनौ
हस्तिनः
ಸಂಬೋಧನ
हस्तिन्
हस्तिनौ
हस्तिनः
ದ್ವಿತೀಯಾ
हस्तिनम्
हस्तिनौ
हस्तिनः
ತೃತೀಯಾ
हस्तिना
हस्तिभ्याम्
हस्तिभिः
ಚತುರ್ಥೀ
हस्तिने
हस्तिभ्याम्
हस्तिभ्यः
ಪಂಚಮೀ
हस्तिनः
हस्तिभ्याम्
हस्तिभ्यः
ಷಷ್ಠೀ
हस्तिनः
हस्तिनोः
हस्तिनाम्
ಸಪ್ತಮೀ
हस्तिनि
हस्तिनोः
हस्तिषु


ಇತರರು