हस्तिन् विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
हस्ती
हस्तिनौ
हस्तिनः
संबोधन
हस्तिन्
हस्तिनौ
हस्तिनः
द्वितीया
हस्तिनम्
हस्तिनौ
हस्तिनः
तृतीया
हस्तिना
हस्तिभ्याम्
हस्तिभिः
चतुर्थी
हस्तिने
हस्तिभ्याम्
हस्तिभ्यः
पंचमी
हस्तिनः
हस्तिभ्याम्
हस्तिभ्यः
षष्ठी
हस्तिनः
हस्तिनोः
हस्तिनाम्
सप्तमी
हस्तिनि
हस्तिनोः
हस्तिषु
 
एक
द्वि
अनेक
प्रथमा
हस्ती
हस्तिनौ
हस्तिनः
सम्बोधन
हस्तिन्
हस्तिनौ
हस्तिनः
द्वितीया
हस्तिनम्
हस्तिनौ
हस्तिनः
तृतीया
हस्तिना
हस्तिभ्याम्
हस्तिभिः
चतुर्थी
हस्तिने
हस्तिभ्याम्
हस्तिभ्यः
पञ्चमी
हस्तिनः
हस्तिभ्याम्
हस्तिभ्यः
षष्ठी
हस्तिनः
हस्तिनोः
हस्तिनाम्
सप्तमी
हस्तिनि
हस्तिनोः
हस्तिषु


इतर