हस् धातुरूपे

हसेँ हसने - भ्वादिः - कर्तरि प्रयोग परस्मैपद

 
 

लट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार

 
एक
द्वि
अनेक
प्रथम
हसति
हसतः
हसन्ति
मध्यम
हससि
हसथः
हसथ
उत्तम
हसामि
हसावः
हसामः
 

लिट् लकार

 
एक
द्वि
अनेक
प्रथम
जहास
जहसतुः
जहसुः
मध्यम
जहसिथ
जहसथुः
जहस
उत्तम
जहस / जहास
जहसिव
जहसिम
 

लुट् लकार

 
एक
द्वि
अनेक
प्रथम
हसिता
हसितारौ
हसितारः
मध्यम
हसितासि
हसितास्थः
हसितास्थ
उत्तम
हसितास्मि
हसितास्वः
हसितास्मः
 

लृट् लकार

 
एक
द्वि
अनेक
प्रथम
हसिष्यति
हसिष्यतः
हसिष्यन्ति
मध्यम
हसिष्यसि
हसिष्यथः
हसिष्यथ
उत्तम
हसिष्यामि
हसिष्यावः
हसिष्यामः
 

लोट् लकार

 
एक
द्वि
अनेक
प्रथम
हसतात् / हसताद् / हसतु
हसताम्
हसन्तु
मध्यम
हसतात् / हसताद् / हस
हसतम्
हसत
उत्तम
हसानि
हसाव
हसाम
 

लङ् लकार

 
एक
द्वि
अनेक
प्रथम
अहसत् / अहसद्
अहसताम्
अहसन्
मध्यम
अहसः
अहसतम्
अहसत
उत्तम
अहसम्
अहसाव
अहसाम
 

विधिलिङ् लकार

 
एक
द्वि
अनेक
प्रथम
हसेत् / हसेद्
हसेताम्
हसेयुः
मध्यम
हसेः
हसेतम्
हसेत
उत्तम
हसेयम्
हसेव
हसेम
 

आशीर्लिङ लकार

 
एक
द्वि
अनेक
प्रथम
हस्यात् / हस्याद्
हस्यास्ताम्
हस्यासुः
मध्यम
हस्याः
हस्यास्तम्
हस्यास्त
उत्तम
हस्यासम्
हस्यास्व
हस्यास्म
 

लुङ् लकार

 
एक
द्वि
अनेक
प्रथम
अहसीत् / अहसीद्
अहसिष्टाम्
अहसिषुः
मध्यम
अहसीः
अहसिष्टम्
अहसिष्ट
उत्तम
अहसिषम्
अहसिष्व
अहसिष्म
 

लृङ् लकार

 
एक
द्वि
अनेक
प्रथम
अहसिष्यत् / अहसिष्यद्
अहसिष्यताम्
अहसिष्यन्
मध्यम
अहसिष्यः
अहसिष्यतम्
अहसिष्यत
उत्तम
अहसिष्यम्
अहसिष्याव
अहसिष्याम