हर ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
हरः
हरौ
हराः
ಸಂಬೋಧನ
हर
हरौ
हराः
ದ್ವಿತೀಯಾ
हरम्
हरौ
हरान्
ತೃತೀಯಾ
हरेण
हराभ्याम्
हरैः
ಚತುರ್ಥೀ
हराय
हराभ्याम्
हरेभ्यः
ಪಂಚಮೀ
हरात् / हराद्
हराभ्याम्
हरेभ्यः
ಷಷ್ಠೀ
हरस्य
हरयोः
हराणाम्
ಸಪ್ತಮೀ
हरे
हरयोः
हरेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
हरः
हरौ
हराः
ಸಂಬೋಧನ
हर
हरौ
हराः
ದ್ವಿತೀಯಾ
हरम्
हरौ
हरान्
ತೃತೀಯಾ
हरेण
हराभ्याम्
हरैः
ಚತುರ್ಥೀ
हराय
हराभ्याम्
हरेभ्यः
ಪಂಚಮೀ
हरात् / हराद्
हराभ्याम्
हरेभ्यः
ಷಷ್ಠೀ
हरस्य
हरयोः
हराणाम्
ಸಪ್ತಮೀ
हरे
हरयोः
हरेषु
ಇತರರು