हर विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
हरः
हरौ
हराः
संबोधन
हर
हरौ
हराः
द्वितीया
हरम्
हरौ
हरान्
तृतीया
हरेण
हराभ्याम्
हरैः
चतुर्थी
हराय
हराभ्याम्
हरेभ्यः
पंचमी
हरात् / हराद्
हराभ्याम्
हरेभ्यः
षष्ठी
हरस्य
हरयोः
हराणाम्
सप्तमी
हरे
हरयोः
हरेषु
एक
द्वि
अनेक
प्रथमा
हरः
हरौ
हराः
सम्बोधन
हर
हरौ
हराः
द्वितीया
हरम्
हरौ
हरान्
तृतीया
हरेण
हराभ्याम्
हरैः
चतुर्थी
हराय
हराभ्याम्
हरेभ्यः
पञ्चमी
हरात् / हराद्
हराभ्याम्
हरेभ्यः
षष्ठी
हरस्य
हरयोः
हराणाम्
सप्तमी
हरे
हरयोः
हरेषु
इतर