स्वासृक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
स्वासृकः
स्वासृकौ
स्वासृकाः
ಸಂಬೋಧನ
स्वासृक
स्वासृकौ
स्वासृकाः
ದ್ವಿತೀಯಾ
स्वासृकम्
स्वासृकौ
स्वासृकान्
ತೃತೀಯಾ
स्वासृकेण
स्वासृकाभ्याम्
स्वासृकैः
ಚತುರ್ಥೀ
स्वासृकाय
स्वासृकाभ्याम्
स्वासृकेभ्यः
ಪಂಚಮೀ
स्वासृकात् / स्वासृकाद्
स्वासृकाभ्याम्
स्वासृकेभ्यः
ಷಷ್ಠೀ
स्वासृकस्य
स्वासृकयोः
स्वासृकाणाम्
ಸಪ್ತಮೀ
स्वासृके
स्वासृकयोः
स्वासृकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
स्वासृकः
स्वासृकौ
स्वासृकाः
ಸಂಬೋಧನ
स्वासृक
स्वासृकौ
स्वासृकाः
ದ್ವಿತೀಯಾ
स्वासृकम्
स्वासृकौ
स्वासृकान्
ತೃತೀಯಾ
स्वासृकेण
स्वासृकाभ्याम्
स्वासृकैः
ಚತುರ್ಥೀ
स्वासृकाय
स्वासृकाभ्याम्
स्वासृकेभ्यः
ಪಂಚಮೀ
स्वासृकात् / स्वासृकाद्
स्वासृकाभ्याम्
स्वासृकेभ्यः
ಷಷ್ಠೀ
स्वासृकस्य
स्वासृकयोः
स्वासृकाणाम्
ಸಪ್ತಮೀ
स्वासृके
स्वासृकयोः
स्वासृकेषु


ಇತರರು