स्वासृक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
स्वासृकः
स्वासृकौ
स्वासृकाः
ସମ୍ବୋଧନ
स्वासृक
स्वासृकौ
स्वासृकाः
ଦ୍ୱିତୀୟା
स्वासृकम्
स्वासृकौ
स्वासृकान्
ତୃତୀୟା
स्वासृकेण
स्वासृकाभ्याम्
स्वासृकैः
ଚତୁର୍ଥୀ
स्वासृकाय
स्वासृकाभ्याम्
स्वासृकेभ्यः
ପଞ୍ଚମୀ
स्वासृकात् / स्वासृकाद्
स्वासृकाभ्याम्
स्वासृकेभ्यः
ଷଷ୍ଠୀ
स्वासृकस्य
स्वासृकयोः
स्वासृकाणाम्
ସପ୍ତମୀ
स्वासृके
स्वासृकयोः
स्वासृकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
स्वासृकः
स्वासृकौ
स्वासृकाः
ସମ୍ବୋଧନ
स्वासृक
स्वासृकौ
स्वासृकाः
ଦ୍ୱିତୀୟା
स्वासृकम्
स्वासृकौ
स्वासृकान्
ତୃତୀୟା
स्वासृकेण
स्वासृकाभ्याम्
स्वासृकैः
ଚତୁର୍ଥୀ
स्वासृकाय
स्वासृकाभ्याम्
स्वासृकेभ्यः
ପଞ୍ଚମୀ
स्वासृकात् / स्वासृकाद्
स्वासृकाभ्याम्
स्वासृकेभ्यः
ଷଷ୍ଠୀ
स्वासृकस्य
स्वासृकयोः
स्वासृकाणाम्
ସପ୍ତମୀ
स्वासृके
स्वासृकयोः
स्वासृकेषु


ଅନ୍ୟ