स्वागम ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
स्वागमः
स्वागमौ
स्वागमाः
ಸಂಬೋಧನ
स्वागम
स्वागमौ
स्वागमाः
ದ್ವಿತೀಯಾ
स्वागमम्
स्वागमौ
स्वागमान्
ತೃತೀಯಾ
स्वागमेन
स्वागमाभ्याम्
स्वागमैः
ಚತುರ್ಥೀ
स्वागमाय
स्वागमाभ्याम्
स्वागमेभ्यः
ಪಂಚಮೀ
स्वागमात् / स्वागमाद्
स्वागमाभ्याम्
स्वागमेभ्यः
ಷಷ್ಠೀ
स्वागमस्य
स्वागमयोः
स्वागमानाम्
ಸಪ್ತಮೀ
स्वागमे
स्वागमयोः
स्वागमेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
स्वागमः
स्वागमौ
स्वागमाः
ಸಂಬೋಧನ
स्वागम
स्वागमौ
स्वागमाः
ದ್ವಿತೀಯಾ
स्वागमम्
स्वागमौ
स्वागमान्
ತೃತೀಯಾ
स्वागमेन
स्वागमाभ्याम्
स्वागमैः
ಚತುರ್ಥೀ
स्वागमाय
स्वागमाभ्याम्
स्वागमेभ्यः
ಪಂಚಮೀ
स्वागमात् / स्वागमाद्
स्वागमाभ्याम्
स्वागमेभ्यः
ಷಷ್ಠೀ
स्वागमस्य
स्वागमयोः
स्वागमानाम्
ಸಪ್ತಮೀ
स्वागमे
स्वागमयोः
स्वागमेषु