स्वागम ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
स्वागमः
स्वागमौ
स्वागमाः
ସମ୍ବୋଧନ
स्वागम
स्वागमौ
स्वागमाः
ଦ୍ୱିତୀୟା
स्वागमम्
स्वागमौ
स्वागमान्
ତୃତୀୟା
स्वागमेन
स्वागमाभ्याम्
स्वागमैः
ଚତୁର୍ଥୀ
स्वागमाय
स्वागमाभ्याम्
स्वागमेभ्यः
ପଞ୍ଚମୀ
स्वागमात् / स्वागमाद्
स्वागमाभ्याम्
स्वागमेभ्यः
ଷଷ୍ଠୀ
स्वागमस्य
स्वागमयोः
स्वागमानाम्
ସପ୍ତମୀ
स्वागमे
स्वागमयोः
स्वागमेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
स्वागमः
स्वागमौ
स्वागमाः
ସମ୍ବୋଧନ
स्वागम
स्वागमौ
स्वागमाः
ଦ୍ୱିତୀୟା
स्वागमम्
स्वागमौ
स्वागमान्
ତୃତୀୟା
स्वागमेन
स्वागमाभ्याम्
स्वागमैः
ଚତୁର୍ଥୀ
स्वागमाय
स्वागमाभ्याम्
स्वागमेभ्यः
ପଞ୍ଚମୀ
स्वागमात् / स्वागमाद्
स्वागमाभ्याम्
स्वागमेभ्यः
ଷଷ୍ଠୀ
स्वागमस्य
स्वागमयोः
स्वागमानाम्
ସପ୍ତମୀ
स्वागमे
स्वागमयोः
स्वागमेषु