स्वसृ ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
स्वसा
स्वसारौ
स्वसारः
ಸಂಬೋಧನ
स्वसः
स्वसारौ
स्वसारः
ದ್ವಿತೀಯಾ
स्वसारम्
स्वसारौ
स्वसॄः
ತೃತೀಯಾ
स्वस्रा
स्वसृभ्याम्
स्वसृभिः
ಚತುರ್ಥೀ
स्वस्रे
स्वसृभ्याम्
स्वसृभ्यः
ಪಂಚಮೀ
स्वसुः
स्वसृभ्याम्
स्वसृभ्यः
ಷಷ್ಠೀ
स्वसुः
स्वस्रोः
स्वसॄणाम्
ಸಪ್ತಮೀ
स्वसरि
स्वस्रोः
स्वसृषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
स्वसा
स्वसारौ
स्वसारः
ಸಂಬೋಧನ
स्वसः
स्वसारौ
स्वसारः
ದ್ವಿತೀಯಾ
स्वसारम्
स्वसारौ
स्वसॄः
ತೃತೀಯಾ
स्वस्रा
स्वसृभ्याम्
स्वसृभिः
ಚತುರ್ಥೀ
स्वस्रे
स्वसृभ्याम्
स्वसृभ्यः
ಪಂಚಮೀ
स्वसुः
स्वसृभ्याम्
स्वसृभ्यः
ಷಷ್ಠೀ
स्वसुः
स्वस्रोः
स्वसॄणाम्
ಸಪ್ತಮೀ
स्वसरि
स्वस्रोः
स्वसृषु